abhidhamma » kv » kv13 » Kathāvatthu

Mahāpaṇṇāsaka

Terasamavagga

Dhammataṇhāabyākatātikathā

Dhammataṇhā abyākatāti?

Āmantā.

Vipākābyākatā kiriyābyākatā rūpaṁ nibbānaṁ cakkhāyatanaṁ …pe…

phoṭṭhabbāyatananti?

Na hevaṁ vattabbe …pe….

Dhammataṇhā abyākatāti?

Āmantā.

Rūpataṇhā abyākatāti?

Na hevaṁ vattabbe …pe…

dhammataṇhā abyākatāti?

Āmantā.

Saddataṇhā …pe…

gandhataṇhā …pe…

rasataṇhā …pe…

phoṭṭhabbataṇhā abyākatāti?

Na hevaṁ vattabbe …pe….

Rūpataṇhā akusalāti?

Āmantā.

Dhammataṇhā akusalāti?

Na hevaṁ vattabbe …pe…

saddataṇhā …pe…

phoṭṭhabbataṇhā akusalāti?

Āmantā.

Dhammataṇhā akusalāti?

Na hevaṁ vattabbe …pe….

Dhammataṇhā abyākatāti?

Āmantā.

Nanu taṇhā akusalā vuttā bhagavatāti?

Āmantā.

Hañci taṇhā akusalā vuttā bhagavatā, no ca vata re vattabbe—

“dhammataṇhā abyākatā”ti.

Dhammataṇhā abyākatāti?

Āmantā.

Nanu lobho akusalo vutto bhagavatā, dhammataṇhā lobhoti?

Āmantā.

Hañci lobho akusalo vutto bhagavatā, dhammataṇhā lobho, no ca vata re vattabbe—

“dhammataṇhā abyākatā”ti.

Dhammataṇhā lobho abyākatoti?

Āmantā.

Rūpataṇhā lobho abyākatoti?

Na hevaṁ vattabbe …pe…

dhammataṇhā lobho abyākatoti?

Āmantā.

Saddataṇhā …pe…

phoṭṭhabbataṇhā lobho abyākatoti?

Na hevaṁ vattabbe …pe….

Rūpataṇhā lobho akusaloti?

Āmantā.

Dhammataṇhā lobho akusaloti?

Na hevaṁ vattabbe …pe…

saddataṇhā …pe…

phoṭṭhabbataṇhā lobho akusaloti?

Āmantā.

Dhammataṇhā lobho akusaloti?

Na hevaṁ vattabbe …pe….

Dhammataṇhā abyākatāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“yāyaṁ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ—

kāmataṇhā, bhavataṇhā, vibhavataṇhā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“dhammataṇhā abyākatā”ti.

Na vattabbaṁ—

“dhammataṇhā abyākatā”ti?

Āmantā.

Nanu sā dhammataṇhāti?

Āmantā.

Hañci sā dhammataṇhā, tena vata re vattabbe—

“dhammataṇhā abyākatā”ti.

Dhammataṇhā abyākatātikathā niṭṭhitā.