abhidhamma » kv » kv13 » Kathāvatthu

Mahāpaṇṇāsaka

Terasamavagga

Dhammataṇhānadukkhasamudayotikathā

Dhammataṇhā na dukkhasamudayoti?

Āmantā.

Rūpataṇhā na dukkhasamudayoti?

Na hevaṁ vattabbe …pe…

dhammataṇhā na dukkhasamudayoti?

Āmantā.

Saddataṇhā …pe…

gandhataṇhā …pe…

rasataṇhā …pe…

phoṭṭhabbataṇhā na dukkhasamudayoti?

Na hevaṁ vattabbe …pe….

Rūpataṇhā dukkhasamudayoti?

Āmantā.

Dhammataṇhā dukkhasamudayoti?

Na hevaṁ vattabbe …pe…

saddataṇhā …pe…

gandhataṇhā …pe…

rasataṇhā …pe…

phoṭṭhabbataṇhā dukkhasamudayoti?

Āmantā.

Dhammataṇhā dukkhasamudayoti?

Na hevaṁ vattabbe …pe….

Dhammataṇhā na dukkhasamudayoti?

Āmantā.

Nanu taṇhā dukkhasamudayo vutto bhagavatāti?

Āmantā.

Hañci taṇhā dukkhasamudayo vutto bhagavatā, no ca vata re vattabbe—

“dhammataṇhā na dukkhasamudayo”ti.

Dhammataṇhā na dukkhasamudayoti?

Āmantā.

Nanu lobho dukkhasamudayo vutto bhagavatā, dhammataṇhā lobhoti?

Āmantā.

Hañci lobho dukkhasamudayo vutto bhagavatā, dhammataṇhā lobho, no ca vata re vattabbe—

“dhammataṇhā na dukkhasamudayo”ti.

Dhammataṇhā lobho, na dukkhasamudayoti?

Āmantā.

Rūpataṇhā lobho, na dukkhasamudayoti?

Na hevaṁ vattabbe …pe…

dhammataṇhā lobho, na dukkhasamudayoti?

Āmantā.

Saddataṇhā …pe…

gandhataṇhā …pe…

rasataṇhā …pe…

phoṭṭhabbataṇhā lobho, na dukkhasamudayoti?

Na hevaṁ vattabbe …pe….

Rūpataṇhā lobho dukkhasamudayoti?

Āmantā.

Dhammataṇhā lobho dukkhasamudayoti?

Na hevaṁ vattabbe …pe…

saddataṇhā …pe…

phoṭṭhabbataṇhā lobho dukkhasamudayoti?

Āmantā.

Dhammataṇhā lobho dukkhasamudayoti?

Na hevaṁ vattabbe …pe….

Dhammataṇhā na dukkhasamudayoti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“yāyaṁ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ—

kāmataṇhā, bhavataṇhā, vibhavataṇhā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“dhammataṇhā na dukkhasamudayo”ti.

Na vattabbaṁ—

“dhammataṇhā na dukkhasamudayo”ti?

Āmantā.

Nanu sā dhammataṇhāti?

Āmantā.

Hañci sā dhammataṇhā, tena vata re vattabbe—

“dhammataṇhā na dukkhasamudayo”ti.

Dhammataṇhā na dukkhasamudayotikathā niṭṭhitā.

Terasamo vaggo.

Tassuddānaṁ

Kappaṭṭho kappaṁ tiṭṭheyya, kappaṭṭho kusalaṁ cittaṁ na paṭilabheyya, anantarāpayutto puggalo sammattaniyāmaṁ okkameyya, niyato niyāmaṁ okkamati, nivuto nīvaraṇaṁ jahati, sammukhībhūto saṁyojanaṁ jahati, jhānanikanti, asātarāgo, dhammataṇhā abyākatā, dhammataṇhā na dukkhasamudayoti.