abhidhamma » kv » kv14 » Kathāvatthu

Mahāpaṇṇāsaka

Cuddasamavagga

Saḷāyatanuppattikathā

Saḷāyatanaṁ apubbaṁ acarimaṁ mātukucchismiṁ saṇṭhātīti?

Āmantā.

Sabbaṅgapaccaṅgī ahīnindriyo mātukucchismiṁ okkamatīti?

Na hevaṁ vattabbe …pe….

Upapattesiyena cittena cakkhāyatanaṁ saṇṭhātīti?

Āmantā.

Upapattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṁ saṇṭhāti, kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṁ saṇṭhāti, dantā saṇṭhantīti?

Na hevaṁ vattabbe …pe….

Upapattesiyena cittena sotāyatanaṁ …pe…

ghānāyatanaṁ …pe…

jivhāyatanaṁ saṇṭhātīti?

Āmantā.

Upapattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṁ saṇṭhāti, kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṁ saṇṭhāti, dantā saṇṭhantīti?

Na hevaṁ vattabbe …pe….

Mātukucchigatassa pacchā cakkhāyatanaṁ uppajjatīti?

Āmantā.

Mātukucchismiṁ cakkhupaṭilābhāya kammaṁ karotīti?

Na hevaṁ vattabbe …pe…

mātukucchigatassa pacchā sotāyatanaṁ …pe…

ghānāyatanaṁ …pe…

jivhāyatanaṁ uppajjatīti?

Āmantā.

Mātukucchismiṁ jivhāpaṭilābhāya kammaṁ karotīti?

Na hevaṁ vattabbe …pe….

Mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantīti?

Āmantā.

Mātukucchismiṁ aṭṭhipaṭilābhāya kammaṁ karotīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantī”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Paṭhamaṁ kalalaṁ hoti,

kalalā hoti abbudaṁ;

Abbudā jāyate pesi,

pesi nibbattate ghano;

Ghanā pasākhā jāyanti,

kesā lomā nakhāpi ca.

Yañcassa bhuñjati mātā,

annaṁ pānañca bhojanaṁ;

Tena so tattha yāpeti,

mātukucchigato naro”ti.

Attheva suttantoti?

Āmantā.

Tena hi mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantīti.

Saḷāyatanuppattikathā niṭṭhitā.