abhidhamma » kv » kv15 » Kathāvatthu

Anusayapaṇṇāsaka

Pannarasamavagga

Paccayatākathā

Paccayatā vavatthitāti?

Āmantā.

Nanu vīmaṁsā hetu, so ca adhipatīti?

Āmantā.

Hañci vīmaṁsā hetu, so ca adhipati, tena vata re vattabbe—

“hetupaccayena paccayo, adhipatipaccayena paccayo”ti.

Nanu chandādhipati sahajātānaṁ dhammānaṁ adhipatīti?

Āmantā.

Hañci chandādhipati sahajātānaṁ dhammānaṁ adhipati, tena vata re vattabbe—

“adhipatipaccayena paccayo, sahajātapaccayena paccayo”ti.

Nanu vīriyādhipati sahajātānaṁ dhammānaṁ adhipatīti?

Āmantā.

Hañci vīriyādhipati sahajātānaṁ dhammānaṁ adhipati, tena vata re vattabbe—

“adhipatipaccayena paccayo, sahajātapaccayena paccayo”ti.

Nanu vīriyādhipati sahajātānaṁ dhammānaṁ adhipati, tañca indriyanti?

Āmantā.

Hañci vīriyādhipati sahajātānaṁ dhammānaṁ adhipati, tañca indriyaṁ, tena vata re vattabbe—

“adhipatipaccayena paccayo, indriyapaccayena paccayo”ti.

Nanu vīriyādhipati sahajātānaṁ dhammānaṁ adhipati, tañca maggaṅganti?

Āmantā.

Hañci vīriyādhipati sahajātānaṁ dhammānaṁ adhipati, tañca maggaṅgaṁ, tena vata re vattabbe—

“adhipatipaccayena paccayo, maggapaccayena paccayo”ti.

Nanu cittādhipati sahajātānaṁ dhammānaṁ adhipatīti?

Āmantā.

Hañci cittādhipati sahajātānaṁ dhammānaṁ adhipati, tena vata re vattabbe—

“adhipatipaccayena paccayo, sahajātapaccayena paccayo”ti.

Nanu cittādhipati sahajātānaṁ dhammānaṁ adhipati, so ca āhāroti?

Āmantā.

Hañci cittādhipati sahajātānaṁ dhammānaṁ adhipati, so ca āhāro, tena vata re vattabbe—

“adhipatipaccayena paccayo, āhārapaccayena paccayo”ti.

Nanu cittādhipati sahajātānaṁ dhammānaṁ adhipati, tañca indriyanti?

Āmantā.

Hañci cittādhipati sahajātānaṁ dhammānaṁ adhipati, tañca indriyaṁ, tena vata re vattabbe—

“adhipatipaccayena paccayo, indriyapaccayena paccayo”ti.

Nanu vīmaṁsādhipati sahajātānaṁ dhammānaṁ adhipatīti?

Āmantā.

Hañci vīmaṁsādhipati sahajātānaṁ dhammānaṁ adhipati, tena vata re vattabbe—

“adhipatipaccayena paccayo, sahajātapaccayena paccayo”ti.

Nanu vīmaṁsādhipati sahajātānaṁ dhammānaṁ adhipati, tañca indriyanti?

Āmantā.

Hañci vīmaṁsādhipati sahajātānaṁ dhammānaṁ adhipati, tañca indriyaṁ, tena vata re vattabbe—

“adhipatipaccayena paccayo, indriyapaccayena paccayo”ti.

Nanu vīmaṁsādhipati sahajātānaṁ dhammānaṁ adhipati, tañca maggaṅganti?

Āmantā.

Hañci vīmaṁsādhipati sahajātānaṁ dhammānaṁ adhipati, tañca maggaṅgaṁ, tena vata re vattabbe—

“adhipatipaccayena paccayo, maggapaccayena paccayo”ti.

Nanu ariyaṁ dhammaṁ garuṁ katvā uppajjati paccavekkhaṇā, tañcārammaṇanti?

Āmantā.

Hañci ariyaṁ dhammaṁ garuṁ katvā uppajjati paccavekkhaṇā, tañcārammaṇaṁ, tena vata re vattabbe—

“adhipatipaccayena paccayo, ārammaṇapaccayena paccayo”ti.

Nanu purimā purimā kusalā dhammā pacchimānaṁ pacchimānaṁ kusalānaṁ dhammānaṁ anantarapaccayena paccayo, sā ca āsevanāti?

Āmantā.

Hañci purimā purimā kusalā dhammā pacchimānaṁ pacchimānaṁ kusalānaṁ dhammānaṁ anantarapaccayena paccayo, sā ca āsevanā, tena vata re vattabbe—

“anantarapaccayena paccayo, āsevanapaccayena paccayo”ti.

Nanu purimā purimā akusalā dhammā pacchimānaṁ pacchimānaṁ akusalānaṁ dhammānaṁ anantarapaccayena paccayo, sā ca āsevanāti?

Āmantā.

Hañci purimā purimā akusalā dhammā pacchimānaṁ pacchimānaṁ akusalānaṁ dhammānaṁ anantarapaccayena paccayo, sā ca āsevanā, tena vata re vattabbe—

“anantarapaccayena paccayo, āsevanapaccayena paccayo”ti.

Nanu purimā purimā kiriyābyākatā dhammā pacchimānaṁ pacchimānaṁ kiriyābyākatānaṁ dhammānaṁ anantarapaccayena paccayo, sā ca āsevanāti?

Āmantā.

Hañci purimā purimā kiriyābyākatā dhammā pacchimānaṁ pacchimānaṁ kiriyābyākatānaṁ dhammānaṁ anantarapaccayena paccayo, sā ca āsevanā, tena vata re vattabbe—

“anantarapaccayena paccayo, āsevanapaccayena paccayo”ti.

Na vattabbaṁ—

“paccayatā vavatthitā”ti?

Āmantā.

Hetupaccayena paccayo hoti, ārammaṇapaccayena paccayo hoti, anantarapaccayena paccayo hoti, samanantarapaccayena paccayo hotīti?

Na hevaṁ vattabbe.

Tena hi paccayatā vavatthitāti.

Paccayatākathā niṭṭhitā.