abhidhamma » kv » kv15 » Kathāvatthu

Mahāpaṇṇāsaka

Pannarasamavagga

Aññamaññapaccayakathā

Avijjāpaccayāva saṅkhārā, na vattabbaṁ—

“saṅkhārapaccayāpi avijjā”ti?

Āmantā.

Nanu avijjā saṅkhārena sahajātāti?

Āmantā.

Hañci avijjā saṅkhārena sahajātā, tena vata re vattabbe—

“avijjāpaccayāpi saṅkhārā, saṅkhārapaccayāpi avijjā”ti.

Taṇhāpaccayāva upādānaṁ, na vattabbaṁ—

“upādānapaccayāpi taṇhā”ti?

Āmantā.

Nanu taṇhā upādānena sahajātāti?

Āmantā.

Hañci taṇhā upādānena sahajātā, tena vata re vattabbe—

“taṇhāpaccayāpi upādānaṁ, upādānapaccayāpi taṇhā”ti.

“Jarāmaraṇapaccayā, bhikkhave, jāti, jātipaccayā bhavo”ti—

attheva suttantoti?

Natthi.

Tena hi avijjāpaccayāva saṅkhārā, na vattabbaṁ—

“saṅkhārapaccayāpi avijjā”ti.

Taṇhāpaccayāva upādānaṁ, na vattabbaṁ—

“upādānapaccayāpi taṇhā”ti.

“Viññāṇapaccayā, bhikkhave, nāmarūpaṁ, nāmarūpapaccayāpi viññāṇan”ti—

attheva suttantoti?

Āmantā.

Tena hi avijjāpaccayāpi saṅkhārā, saṅkhārapaccayāpi avijjā;

taṇhāpaccayāpi upādānaṁ, upādānapaccayāpi taṇhāti.

Aññamaññapaccayakathā niṭṭhitā.