abhidhamma » kv » kv15 » Kathāvatthu

Mahāpaṇṇāsaka

Pannarasamavagga

Khaṇalayamuhuttakathā

Khaṇo parinipphanno, layo parinipphanno, muhuttaṁ parinipphannanti?

Āmantā.

Rūpanti?

Na hevaṁ vattabbe …pe…

vedanā …

saññā …

saṅkhārā …

viññāṇanti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“muhuttaṁ parinipphannan”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“tīṇimāni, bhikkhave, kathāvatthūni.

Katamāni tīṇi?

Atītaṁ vā, bhikkhave, addhānaṁ ārabbha kathaṁ katheyya—

‘evaṁ ahosi atītamaddhānan’ti;

anāgataṁ vā, bhikkhave, addhānaṁ ārabbha kathaṁ katheyya—

‘evaṁ bhavissati anāgatamaddhānan’ti;

etarahi vā, bhikkhave, paccuppannaṁ addhānaṁ ārabbha kathaṁ katheyya—

‘evaṁ hoti etarahi paccuppannan’ti.

Imāni kho, bhikkhave, tīṇi kathāvatthūnī”ti.

Attheva suttantoti?

Āmantā.

Tena hi muhuttaṁ parinipphannanti.

Khaṇalayamuhuttakathā niṭṭhitā.