abhidhamma » kv » kv15 » Kathāvatthu

Mahāpaṇṇāsaka

Pannarasamavagga

Tatiyasaññāvedayitakathā

Saññāvedayitanirodhaṁ samāpanno kālaṁ kareyyāti?

Āmantā.

Atthi saññāvedayitanirodhaṁ samāpannassa māraṇantiyo phasso, māraṇantiyā vedanā, māraṇantiyā saññā, māraṇantiyā cetanā, māraṇantiyaṁ cittanti?

Na hevaṁ vattabbe …pe…

natthi saññāvedayitanirodhaṁ samāpannassa māraṇantiyo phasso, māraṇantiyā vedanā, māraṇantiyā saññā, māraṇantiyā cetanā, māraṇantiyaṁ cittanti?

Āmantā.

Hañci natthi saññāvedayitanirodhaṁ samāpannassa māraṇantiyo phasso, māraṇantiyā vedanā, māraṇantiyā saññā, māraṇantiyā cetanā, māraṇantiyaṁ cittaṁ, no ca vata re vattabbe—

“saññāvedayitanirodhaṁ samāpanno kālaṁ kareyyā”ti.

Saññāvedayitanirodhaṁ samāpanno kālaṁ kareyyāti?

Āmantā.

Atthi saññāvedayitanirodhaṁ samāpannassa phasso vedanā saññā cetanā cittanti?

Na hevaṁ vattabbe …pe…

natthi saññāvedayitanirodhaṁ samāpannassa phasso vedanā saññā cetanā cittanti?

Āmantā.

Aphassakassa kālaṅkiriyā, avedanakassa kālaṅkiriyā …pe… acittakassa kālaṅkiriyāti?

Na hevaṁ vattabbe …pe…

nanu saphassakassa kālaṅkiriyā …pe… sacittakassa kālaṅkiriyāti?

Āmantā.

Hañci saphassakassa kālaṅkiriyā …pe… sacittakassa kālaṅkiriyā, no ca vata re vattabbe—

“saññāvedayitanirodhaṁ samāpanno kālaṁ kareyyā”ti.

Saññāvedayitanirodhaṁ samāpanno kālaṁ kareyyāti?

Āmantā.

Saññāvedayitanirodhaṁ samāpannassa kāye visaṁ kameyya, satthaṁ kameyya, aggi kameyyāti?

Na hevaṁ vattabbe …pe…

saññāvedayitanirodhaṁ samāpannassa kāye visaṁ na kameyya, satthaṁ na kameyya, aggi na kameyyāti?

Āmantā.

Hañci saññāvedayitanirodhaṁ samāpannassa kāye visaṁ na kameyya, satthaṁ na kameyya, aggi na kameyya, no ca vata re vattabbe—

“saññāvedayitanirodhaṁ samāpanno kālaṁ kareyyā”ti.

Saññāvedayitanirodhaṁ samāpanno kālaṁ kareyyāti?

Āmantā.

Saññāvedayitanirodhaṁ samāpannassa kāye visaṁ kameyya, satthaṁ kameyya, aggi kameyyāti?

Āmantā.

Na nirodhaṁ samāpannoti?

Na hevaṁ vattabbe …pe….

Saññāvedayitanirodhaṁ samāpanno na kālaṁ kareyyāti?

Āmantā.

Atthi so niyāmo yena niyāmena niyato saññāvedayitanirodhaṁ samāpanno na kālaṁ kareyyāti?

Natthi.

Hañci natthi so niyāmo yena niyāmena niyato saññāvedayitanirodhaṁ samāpanno na kālaṁ kareyya, no ca vata re vattabbe—

“saññāvedayitanirodhaṁ samāpanno na kālaṁ kareyyā”ti.

Cakkhuviññāṇasamaṅgī na kālaṁ kareyyāti?

Āmantā.

Atthi so niyāmo yena niyāmena niyato cakkhuviññāṇasamaṅgī na kālaṁ kareyyāti?

Natthi.

Hañci natthi so niyāmo yena niyāmena niyato cakkhuviññāṇasamaṅgī na kālaṁ kareyya, no ca vata re vattabbe—

“cakkhuviññāṇasamaṅgī na kālaṁ kareyyā”ti.

Tatiyasaññāvedayitakathā niṭṭhitā.