abhidhamma » kv » kv15 » Kathāvatthu

Mahāpaṇṇāsaka

Pannarasamavagga

Asaññasattupikakathā

Saññāvedayitanirodhasamāpatti asaññasattupikāti?

Āmantā.

Atthi saññāvedayitanirodhaṁ samāpannassa alobho kusalamūlaṁ, adoso kusalamūlaṁ, amoho kusalamūlaṁ, saddhā vīriyaṁ sati samādhi paññāti?

Na hevaṁ vattabbe …pe…

natthi saññāvedayitanirodhaṁ samāpannassa alobho kusalamūlaṁ, adoso kusalamūlaṁ …pe… paññāti?

Āmantā.

Hañci natthi saññāvedayitanirodhaṁ samāpannassa alobho kusalamūlaṁ, adoso kusalamūlaṁ, amoho kusalamūlaṁ, saddhā vīriyaṁ sati samādhi paññā, no ca vata re vattabbe—

“saññāvedayitanirodhasamāpatti asaññasattupikā”ti.

Saññāvedayitanirodhasamāpatti asaññasattupikāti?

Āmantā.

Atthi saññāvedayitanirodhaṁ samāpannassa phasso vedanā saññā cetanā cittanti?

Na hevaṁ vattabbe …pe…

natthi saññāvedayitanirodhaṁ samāpannassa phasso vedanā saññā cetanā cittanti?

Āmantā.

Aphassakassa maggabhāvanā …pe… acittakassa maggabhāvanāti?

Na hevaṁ vattabbe …pe…

nanu saphassakassa maggabhāvanā …pe… sacittakassa maggabhāvanāti?

Āmantā.

Hañci saphassakassa maggabhāvanā …pe…

sacittakassa maggabhāvanā, no ca vata re vattabbe—

“saññāvedayitanirodhasamāpatti asaññasattupikā”ti.

Saññāvedayitanirodhasamāpatti asaññasattupikāti?

Āmantā.

Ye keci saññāvedayitanirodhaṁ samāpajjanti, sabbe te asaññasattupikāti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“saññāvedayitanirodhasamāpatti asaññasattupikā”ti?

Āmantā.

Nanu idhāpi asaññī tatrāpi asaññīti?

Āmantā.

Hañci idhāpi asaññī tatrāpi asaññī, tena vata re vattabbe—

“saññāvedayitanirodhasamāpatti asaññasattupikā”ti.

Asaññasattupikakathā niṭṭhitā.