abhidhamma » kv » kv15 » Kathāvatthu

Mahāpaṇṇāsaka

Pannarasamavagga

Kammūpacayakathā

Aññaṁ kammaṁ añño kammūpacayoti?

Āmantā.

Añño phasso, añño phassūpacayo;

aññā vedanā, añño vedanūpacayo;

aññā saññā, añño saññūpacayo;

aññā cetanā, añño cetanūpacayo;

aññaṁ cittaṁ, añño cittūpacayo;

aññā saddhā, añño saddhūpacayo;

aññaṁ vīriyaṁ, añño vīriyūpacayo;

aññā sati, añño satūpacayo;

añño samādhi, añño samādhūpacayo;

aññā paññā, añño paññūpacayo;

añño rāgo, añño rāgūpacayo …pe…

aññaṁ anottappaṁ, añño anottappūpacayoti?

Na hevaṁ vattabbe …pe….

Aññaṁ kammaṁ, añño kammūpacayoti?

Āmantā.

Kammūpacayo kammena sahajātoti?

Na hevaṁ vattabbe …pe….

Kammūpacayo kammena sahajātoti?

Āmantā.

Kusalena kammena sahajāto kammūpacayo kusaloti, na hevaṁ vattabbe …pe….

Kusalena kammena sahajāto kammūpacayo kusaloti?

Āmantā.

Sukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo sukhāya vedanāya sampayuttoti?

Na hevaṁ vattabbe …pe…

dukkhāya vedanāya …pe…

adukkhamasukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo adukkhamasukhāya vedanāya sampayuttoti?

Na hevaṁ vattabbe …pe….

Kammūpacayo kammena sahajātoti?

Āmantā.

Akusalena kammena sahajāto kammūpacayo akusaloti?

Na hevaṁ vattabbe …pe…

Akusalena kammena sahajāto kammūpacayo akusaloti?

Āmantā.

Sukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo sukhāya vedanāya sampayuttoti?

Na hevaṁ vattabbe …pe…

dukkhāya vedanāya …pe…

adukkhamasukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo adukkhamasukhāya vedanāya sampayuttoti?

Na hevaṁ vattabbe …pe….

Kammaṁ cittena sahajātaṁ, kammaṁ sārammaṇanti?

Āmantā.

Kammūpacayo cittena sahajāto, kammūpacayo sārammaṇoti?

Na hevaṁ vattabbe …pe…

kammūpacayo cittena sahajāto, kammūpacayo anārammaṇoti?

Āmantā.

Kammaṁ cittena sahajātaṁ, kammaṁ anārammaṇanti?

Na hevaṁ vattabbe …pe….

Kammaṁ cittena sahajātaṁ, cittaṁ bhijjamānaṁ kammaṁ bhijjatīti?

Āmantā.

Kammūpacayo cittena sahajāto, cittaṁ bhijjamānaṁ kammūpacayo bhijjatīti?

Na hevaṁ vattabbe …pe….

Kammūpacayo cittena sahajāto, cittaṁ bhijjamānaṁ kammūpacayo na bhijjatīti?

Āmantā.

Kammaṁ cittena sahajātaṁ, cittaṁ bhijjamānaṁ kammaṁ na bhijjatīti?

Na hevaṁ vattabbe …pe….

Kammamhi kammūpacayoti?

Āmantā.

Taññeva kammaṁ so kammūpacayoti?

Na hevaṁ vattabbe …pe….

Kammamhi kammūpacayo, kammūpacayato vipāko nibbattatīti?

Āmantā.

Taññeva kammaṁ, so kammūpacayo, so kammavipākoti?

Na hevaṁ vattabbe …pe….

Kammamhi kammūpacayo, kammūpacayato vipāko nibbattati, vipāko sārammaṇoti?

Āmantā.

Kammūpacayo sārammaṇoti?

Na hevaṁ vattabbe …pe…

kammūpacayo anārammaṇoti?

Āmantā.

Vipāko anārammaṇoti?

Na hevaṁ vattabbe …pe….

Aññaṁ kammaṁ añño kammūpacayoti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“idha, puṇṇa, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ …pe…

manosaṅkhāraṁ abhisaṅkharoti, so sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ …pe…

manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṁ upapajjati.

Tamenaṁ sabyābajjhampi abyābajjhampi lokaṁ upapannaṁ samānaṁ sabyābajjhāpi abyābajjhāpi phassā phusanti.

So sabyābajjhehipi abyābajjhehipi phassehi phuṭṭho samāno sabyābajjhampi abyābajjhampi vedanaṁ vedeti vokiṇṇasukhadukkhaṁ, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā.

Iti kho, puṇṇa, bhūtā bhūtassa upapatti hoti, yaṁ karoti tena upapajjati, upapannametaṁ phassā phusanti.

Evampāhaṁ, puṇṇa, ‘kammadāyādā sattā’ti vadāmī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“aññaṁ kammaṁ, añño kammūpacayo”ti.

Kammūpacayakathā niṭṭhitā.

Pannarasamo vaggo.

Tassuddānaṁ

Paccayatā vavatthitā,

paṭiccasamuppādo,

addhā,

khaṇo layo muhuttaṁ,

cattāro āsavā anāsavā,

lokuttarānaṁ dhammānaṁ jarāmaraṇaṁ lokuttarā,

saññāvedayitanirodhasamāpatti lokuttarā,

saññāvedayitanirodhasamāpatti lokiyā,

saññāvedayitanirodhaṁ samāpanno kālaṁ kareyya,

sveva maggo asaññasattupapattiyā,

aññaṁ kammaṁ añño kammūpacayoti.

Tatiyo paṇṇāsako.

Tassuddānaṁ

Anusayā,

saṁvaro,

kappo,

mūlañca vavatthitāti.