abhidhamma » kv » kv16 » Kathāvatthu

Niggahapaṇṇāsaka

Soḷasamavagga

Niggahakathā

Paro parassa cittaṁ niggaṇhātīti?

Āmantā.

Paro parassa cittaṁ “mā rajji”, “mā dussi”, “mā muyhi”, “mā kilissī”ti niggaṇhātīti?

Na hevaṁ vattabbe …pe…

paro parassa cittaṁ niggaṇhātīti?

Āmantā.

Paro parassa uppanno phasso “mā nirujjhī”ti niggaṇhātīti?

Na hevaṁ vattabbe …pe…

paro parassa uppannā vedanā …pe…

uppannā saññā …

uppannā cetanā …

uppannaṁ cittaṁ …

uppannā saddhā …

uppannaṁ vīriyaṁ …

uppannā sati …

uppanno samādhi …pe…

uppannā paññā “mā nirujjhī”ti niggaṇhātīti?

Na hevaṁ vattabbe …pe….

Paro parassa cittaṁ niggaṇhātīti?

Āmantā.

Paro parassa atthāya rāgaṁ pajahati …

dosaṁ pajahati …pe…

anottappaṁ pajahatīti?

Na hevaṁ vattabbe …pe….

Paro parassa cittaṁ niggaṇhātīti?

Āmantā.

Paro parassa atthāya maggaṁ bhāveti …

satipaṭṭhānaṁ bhāveti …pe…

bojjhaṅgaṁ bhāvetīti?

Na hevaṁ vattabbe …pe….

Paro parassa cittaṁ niggaṇhātīti?

Āmantā.

Paro parassa atthāya dukkhaṁ parijānāti, samudayaṁ pajahati, nirodhaṁ sacchikaroti, maggaṁ bhāvetīti?

Na hevaṁ vattabbe …pe….

Paro parassa cittaṁ niggaṇhātīti?

Āmantā.

Añño aññassa kārako, paraṅkataṁ sukhaṁ dukkhaṁ añño karoti añño paṭisaṁvedetīti?

Na hevaṁ vattabbe …pe….

Paro parassa cittaṁ niggaṇhātīti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Attanāva kataṁ pāpaṁ,

attanā saṅkilissati;

Attanā akataṁ pāpaṁ,

attanāva visujjhati;

Suddhi asuddhi paccattaṁ,

nāñño aññaṁ visodhaye”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“paro parassa cittaṁ niggaṇhātī”ti.

Na vattabbaṁ—

“paro parassa cittaṁ niggaṇhātī”ti?

Āmantā.

Nanu atthi balappattā, atthi vasībhūtāti?

Āmantā.

Hañci atthi balappattā, atthi vasībhūtā, tena vata re vattabbe—

“paro parassa cittaṁ niggaṇhātī”ti.

Niggahakathā niṭṭhitā.