abhidhamma » kv » kv16 » Kathāvatthu

Niggahapaṇṇāsaka

Soḷasamavagga

Paggahakathā

Paro parassa cittaṁ paggaṇhātīti?

Āmantā.

Paro parassa cittaṁ “mā rajji”, “mā dussi”, “mā muyhi”, “mā kilissī”ti paggaṇhātīti?

Na hevaṁ vattabbe …pe…

paro parassa cittaṁ paggaṇhātīti?

Āmantā.

Paro parassa alobhaṁ kusalamūlaṁ janeti …

adosaṁ kusalamūlaṁ janeti …

amohaṁ kusalamūlaṁ janeti …

saddhaṁ janeti …

vīriyaṁ janeti …

satiṁ janeti …

samādhiṁ janeti …

paññaṁ janetīti?

Na hevaṁ vattabbe …pe…

paro parassa cittaṁ paggaṇhātīti?

Āmantā.

Paro parassa uppanno phasso “mā nirujjhī”ti paggaṇhātīti?

Na hevaṁ vattabbe …pe…

paro parassa uppannā vedanā …pe…

uppannā paññā “mā nirujjhī”ti paggaṇhātīti?

Na hevaṁ vattabbe …pe….

Paro parassa cittaṁ paggaṇhātīti?

Āmantā.

Paro parassa atthāya rāgaṁ pajahati …

dosaṁ pajahati …

mohaṁ pajahati …pe…

anottappaṁ pajahatīti?

Na hevaṁ vattabbe …pe….

Paro parassa cittaṁ paggaṇhātīti?

Āmantā.

Paro parassa atthāya maggaṁ bhāveti …

satipaṭṭhānaṁ bhāveti …pe…

bojjhaṅgaṁ bhāvetīti?

Na hevaṁ vattabbe …pe….

Paro parassa cittaṁ paggaṇhātīti?

Āmantā.

Paro parassa atthāya dukkhaṁ parijānāti …pe…

maggaṁ bhāvetīti?

Na hevaṁ vattabbe …pe….

Paro parassa cittaṁ paggaṇhātīti?

Āmantā.

Añño aññassa kārako, paraṅkataṁ sukhaṁ dukkhaṁ añño karoti añño paṭisaṁvedetīti?

Na hevaṁ vattabbe …pe….

Paro parassa cittaṁ paggaṇhātīti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Attanāva kataṁ pāpaṁ …pe…

Nāñño aññaṁ visodhaye”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“paro parassa cittaṁ paggaṇhātī”ti.

Na vattabbaṁ—

“paro parassa cittaṁ paggaṇhātī”ti?

Āmantā.

Nanu atthi balappattā, atthi vasībhūtāti?

Āmantā.

Hañci atthi balappattā, atthi vasībhūtā, tena vata re vattabbe—

“paro parassa cittaṁ paggaṇhātī”ti.

Paggahakathā niṭṭhitā.