abhidhamma » kv » kv16 » Kathāvatthu

Mahāpaṇṇāsaka

Soḷasamavagga

Rūpaṅkusalākusalantikathā

Rūpaṁ kusalanti?

Āmantā.

Sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

nanu anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Hañci anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhi, no ca vata re vattabbe—

“rūpaṁ kusalan”ti.

Alobho kusalo sārammaṇo, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Rūpaṁ kusalaṁ sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Adoso kusalo …pe…

amoho kusalo …pe…

saddhā …

vīriyaṁ …

sati …

samādhi …pe…

paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Rūpaṁ kusalaṁ sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Rūpaṁ kusalaṁ anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Alobho kusalo anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Rūpaṁ kusalaṁ anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Adoso kusalo …pe…

paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Rūpaṁ akusalanti?

Āmantā.

Sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

nanu anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Hañci anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhi, no ca vata re vattabbe—

“rūpaṁ akusalan”ti …pe….

Lobho akusalo sārammaṇo, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Rūpaṁ akusalaṁ sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

doso …

moho …

māno …pe…

anottappaṁ akusalaṁ sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Rūpaṁ akusalaṁ sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Rūpaṁ akusalaṁ anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Lobho akusalo anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

rūpaṁ akusalaṁ anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Doso …

moho …pe…

anottappaṁ akusalaṁ anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“rūpaṁ kusalampi akusalampī”ti?

Āmantā.

Nanu kāyakammaṁ vacīkammaṁ kusalampi akusalampīti?

Āmantā.

Hañci kāyakammaṁ vacīkammaṁ kusalampi akusalampi, tena vata re vattabbe—

“rūpaṁ kusalampi akusalampī”ti.

Rūpaṁ kusalākusalantikathā niṭṭhitā.