abhidhamma » kv » kv16 » Kathāvatthu

Mahāpaṇṇāsaka

Soḷasamavagga

Rūpaṁvipākotikathā

Rūpaṁ vipākoti?

Āmantā.

Rūpaṁ sukhavedaniyaṁ dukkhavedaniyaṁ adukkhamasukhavedaniyaṁ, sukhāya vedanāya sampayuttaṁ, dukkhāya vedanāya sampayuttaṁ, adukkhamasukhāya vedanāya sampayuttaṁ, phassena sampayuttaṁ …pe…

cittena sampayuttaṁ, sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

nanu na sukhavedaniyaṁ na dukkhavedaniyaṁ …pe…

anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Hañci na sukhavedaniyaṁ na dukkhavedaniyaṁ …pe…

anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhi, no ca vata re vattabbe—

“rūpaṁ vipāko”ti.

Phasso vipāko, phasso sukhavedaniyo dukkhavedaniyo …pe…

sārammaṇo, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Rūpaṁ vipāko, rūpaṁ sukhavedaniyaṁ dukkhavedaniyaṁ …pe…

sārammaṇaṁ, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Rūpaṁ vipāko, rūpaṁ na sukhavedaniyaṁ na dukkhavedaniyaṁ …pe…

anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Phasso vipāko, phasso na sukhavedaniyo na dukkhavedaniyo …pe…

anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“rūpaṁ vipāko”ti?

Āmantā.

Nanu kammassa katattā uppannā cittacetasikā dhammā vipākoti?

Āmantā.

Hañci kammassa katattā uppannā cittacetasikā dhammā vipāko, tena vata re vattabbe—

“kammassa katattā uppannaṁ rūpaṁ vipāko”ti.

Rūpaṁ vipākotikathā niṭṭhitā.