abhidhamma » kv » kv17 » Kathāvatthu

Mahāpaṇṇāsaka

Sattarasamavagga

Natthiarahatoakālamaccūtikathā

Natthi arahato akālamaccūti?

Āmantā.

Natthi arahantaghātakoti?

Na hevaṁ vattabbe …pe…

atthi arahantaghātakoti?

Āmantā.

Atthi arahato akālamaccūti?

Na hevaṁ vattabbe …pe…

natthi arahato akālamaccūti?

Āmantā.

Yo arahantaṁ jīvitā voropeti, sati jīvite jīvitāvasese jīvitā voropeti, asati jīvite jīvitāvasese jīvitā voropetīti?

Sati jīvite jīvitāvasese jīvitā voropetīti.

Hañci sati jīvite jīvitāvasese jīvitā voropeti, no ca vata re vattabbe—

“natthi arahato akālamaccū”ti.

Asati jīvite jīvitāvasese jīvitā voropetīti, natthi arahantaghātakoti?

Na hevaṁ vattabbe …pe….

Natthi arahato akālamaccūti?

Āmantā.

Arahato kāye visaṁ na kameyya, satthaṁ na kameyya, aggi na kameyyāti?

Na hevaṁ vattabbe …pe…

nanu arahato kāye visaṁ kameyya, satthaṁ kameyya, aggi kameyyāti?

Āmantā.

Hañci arahato kāye visaṁ kameyya, satthaṁ kameyya, aggi kameyya, no ca vata re vattabbe—

“natthi arahato akālamaccū”ti.

Arahato kāye visaṁ na kameyya, satthaṁ na kameyya, aggi na kameyyāti?

Āmantā.

Natthi arahantaghātakoti?

Na hevaṁ vattabbe …pe….

Atthi arahato akālamaccūti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“nāhaṁ, bhikkhave, sañcetanikānaṁ kammānaṁ katānaṁ upacitānaṁ appaṭisaṁveditvā byantībhāvaṁ vadāmi;

tañca kho diṭṭheva dhamme upapajjaṁ vā apare vā pariyāye”ti.

Attheva suttantoti?

Āmantā.

Tena hi natthi arahato akālamaccūti.

Natthi arahato akālamaccūtikathā niṭṭhitā.