abhidhamma » kv » kv17 » Kathāvatthu

Mahāpaṇṇāsaka

Sattarasamavagga

Sabbamidaṅkammatotikathā

Sabbamidaṁ kammatoti?

Āmantā.

Kammampi kammatoti?

Na hevaṁ vattabbe …pe…

sabbamidaṁ kammatoti?

Āmantā.

Sabbamidaṁ pubbekatahetūti?

Na hevaṁ vattabbe …pe…

sabbamidaṁ kammatoti?

Āmantā.

Sabbamidaṁ kammavipākatoti?

Na hevaṁ vattabbe …pe….

Sabbamidaṁ kammavipākatoti?

Āmantā.

Kammavipākena pāṇaṁ haneyyāti?

Āmantā.

Pāṇātipāto saphaloti?

Āmantā.

Kammavipāko saphaloti?

Na hevaṁ vattabbe …pe…

kammavipāko aphaloti?

Āmantā.

Pāṇātipāto aphaloti?

Na hevaṁ vattabbe …pe….

Kammavipākena adinnaṁ ādiyeyya …pe…

musā bhaṇeyya …

pisuṇaṁ bhaṇeyya …

pharusaṁ bhaṇeyya …

samphaṁ palapeyya …

sandhiṁ chindeyya …

nillopaṁ hareyya …

ekāgārikaṁ kareyya …

paripanthe tiṭṭheyya …

paradāraṁ gaccheyya …

gāmaghātakaṁ kareyya …

nigamaghātakaṁ kareyya …

kammavipākena dānaṁ dadeyya …

cīvaraṁ dadeyya …

piṇḍapātaṁ dadeyya …

senāsanaṁ dadeyya …

gilānapaccayabhesajjaparikkhāraṁ dadeyyāti?

Āmantā.

Gilānapaccayabhesajjaparikkhāro saphaloti?

Āmantā.

Kammavipāko saphaloti?

Na hevaṁ vattabbe …pe…

kammavipāko aphaloti?

Āmantā.

Gilānapaccayabhesajjaparikkhāro aphaloti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“sabbamidaṁ kammato”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Kammunā vattatī loko,

kammunā vattatī pajā;

Kammanibandhanā sattā,

rathassāṇīva yāyato.

Kammena kittiṁ labhate pasaṁsaṁ,

Kammena jāniñca vadhañca bandhaṁ;

Taṁ kammaṁ nānākaraṇaṁ viditvā,

Kasmā vade natthi kammanti loke”ti.

Attheva suttantoti?

Āmantā.

Tena hi “sabbamidaṁ kammato”ti.

Sabbamidaṁ kammatotikathā niṭṭhitā.