abhidhamma » kv » kv17 » Kathāvatthu

Mahāpaṇṇāsaka

Sattarasamavagga

Indriyabaddhakathā

Indriyabaddhaññeva dukkhanti?

Āmantā.

Indriyabaddhaññeva aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ vipariṇāmadhammanti?

Na hevaṁ vattabbe …pe…

nanu anindriyabaddhaṁ aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ vipariṇāmadhammanti?

Āmantā.

Hañci anindriyabaddhaṁ aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ vipariṇāmadhammaṁ, no ca vata re vattabbe—

“indriyabaddhaññeva dukkhan”ti.

Anindriyabaddhaṁ aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ …pe…

vipariṇāmadhammaṁ, tañca na dukkhanti?

Āmantā.

Indriyabaddhaṁ aniccaṁ saṅkhataṁ …pe…

vipariṇāmadhammaṁ, tañca na dukkhanti?

Na hevaṁ vattabbe …pe….

Indriyabaddhaṁ aniccaṁ saṅkhataṁ …pe…

vipariṇāmadhammaṁ, tañca dukkhanti?

Āmantā.

Anindriyabaddhaṁ aniccaṁ saṅkhataṁ …pe…

vipariṇāmadhammaṁ, tañca dukkhanti?

Na hevaṁ vattabbe …pe….

Indriyabaddhaññeva dukkhanti?

Āmantā.

Nanu yadaniccaṁ taṁ dukkhaṁ vuttaṁ bhagavatā—

“anindriyabaddhaṁ aniccan”ti?

Āmantā.

Hañci yadaniccaṁ taṁ dukkhaṁ vuttaṁ bhagavatā—

“anindriyabaddhaṁ aniccaṁ”, no ca vata re vattabbe—

“indriyabaddhaññeva dukkhan”ti.

Na vattabbaṁ—

“indriyabaddhaññeva dukkhan”ti?

Āmantā.

Yathā indriyabaddhassa dukkhassa pariññāya bhagavati brahmacariyaṁ vussati, evamevaṁ anindriyabaddhassa dukkhassa pariññāya bhagavati brahmacariyaṁ vussatīti?

Na hevaṁ vattabbe …pe…

yathā indriyabaddhaṁ dukkhaṁ pariññātaṁ na puna uppajjati, evamevaṁ anindriyabaddhaṁ dukkhaṁ pariññātaṁ na puna uppajjatīti?

Na hevaṁ vattabbe.

Tena hi indriyabaddhaññeva dukkhanti.

Indriyabaddhakathā niṭṭhitā.