abhidhamma » kv » kv17 » Kathāvatthu

Mahāpaṇṇāsaka

Sattarasamavagga

Ṭhapetvāariyamaggantikathā

Ṭhapetvā ariyamaggaṁ avasesā saṅkhārā dukkhāti?

Āmantā.

Dukkhasamudayopi dukkhoti?

Na hevaṁ vattabbe …pe…

dukkhasamudayopi dukkhoti?

Āmantā.

Tīṇeva ariyasaccānīti?

Na hevaṁ vattabbe …pe…

tīṇeva ariyasaccānīti?

Āmantā.

Nanu cattāri ariyasaccāni vuttāni bhagavatā—

dukkhaṁ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadāti?

Āmantā.

Hañci cattāri ariyasaccāni vuttāni bhagavatā—

dukkhaṁ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā;

no ca vata re vattabbe—

“tīṇeva ariyasaccānī”ti.

Dukkhasamudayopi dukkhoti?

Āmantā.

Kenaṭṭhenāti?

Aniccaṭṭhena.

Ariyamaggo aniccoti?

Āmantā.

Ariyamaggo dukkhoti?

Na hevaṁ vattabbe …pe….

Ariyamaggo anicco, so ca na dukkhoti?

Āmantā.

Dukkhasamudayo anicco, so ca na dukkhoti?

Na hevaṁ vattabbe …pe…

dukkhasamudayo anicco, so ca dukkhoti?

Āmantā.

Ariyamaggo anicco, so ca dukkhoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“ṭhapetvā ariyamaggaṁ avasesā saṅkhārā dukkhā”ti?

Āmantā.

Nanu sā dukkhanirodhagāminī paṭipadāti?

Āmantā.

Hañci sā dukkhanirodhagāminī paṭipadā, tena vata re vattabbe—

“ṭhapetvā ariyamaggaṁ avasesā saṅkhārā dukkhā”ti.

Ṭhapetvā ariyamaggantikathā niṭṭhitā.