abhidhamma » kv » kv17 » Kathāvatthu

Mahāpaṇṇāsaka

Sattarasamavagga

Dakkhiṇāvisuddhikathā

Dāyakatova dānaṁ visujjhati, no paṭiggāhakatoti?

Āmantā.

Nanu atthi keci paṭiggāhakā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṁ puññakkhettaṁ lokassāti?

Āmantā.

Hañci atthi keci paṭiggāhakā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṁ puññakkhettaṁ lokassa, no ca vata re vattabbe—

“dāyakatova dānaṁ visujjhati, no paṭiggāhakato”ti.

Dāyakatova dānaṁ visujjhati, no paṭiggāhakatoti?

Āmantā.

Nanu cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatāti?

Āmantā.

Hañci cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatā, no ca vata re vattabbe—

“dāyakatova dānaṁ visujjhati, no paṭiggāhakato”ti.

Dāyakatova dānaṁ visujjhati, no paṭiggāhakatoti?

Āmantā.

Nanu atthi keci sotāpanne dānaṁ datvā dakkhiṇaṁ ārādhentīti?

Āmantā.

Hañci atthi keci sotāpanne dānaṁ datvā dakkhiṇaṁ ārādhenti, no ca vata re vattabbe—

“dāyakatova dānaṁ visujjhati, no paṭiggāhakato”ti.

Nanu atthi keci sakadāgāmissa …pe…

anāgāmissa …pe…

arahato dānaṁ datvā dakkhiṇaṁ ārādhentīti?

Āmantā.

Hañci atthi keci arahato dānaṁ datvā dakkhiṇaṁ ārādhenti, no ca vata re vattabbe—

“dāyakatova dānaṁ visujjhati, no paṭiggāhakato”ti.

Paṭiggāhakato dānaṁ visujjhatīti?

Āmantā.

Añño aññassa kārako, parakataṁ sukhadukkhaṁ, añño karoti añño paṭisaṁvedetīti?

Na hevaṁ vattabbe …pe….

Dāyakatova dānaṁ visujjhati, no paṭiggāhakatoti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“catasso kho imā, ānanda, dakkhiṇā visuddhiyo.

Katamā catasso?

Atthānanda, dakkhiṇā dāyakato visujjhati, no paṭiggāhakato;

atthānanda, dakkhiṇā paṭiggāhakato visujjhati, no dāyakato;

atthānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca;

atthānanda, dakkhiṇā neva dāyakato visujjhati, no paṭiggāhakato.

Imā kho, ānanda, catasso dakkhiṇā visuddhiyo”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“dāyakatova dānaṁ visujjhati, no paṭiggāhakato”ti.

Dakkhiṇāvisuddhikathā niṭṭhitā.

Sattarasamo vaggo.

Tassuddānaṁ

Atthi arahato puññūpacayo,

natthi arahato akālamaccu,

sabbamidaṁ kammato,

indriyabaddhaññeva dukkhaṁ,

ṭhapetvā ariyamaggaṁ avasesā saṅkhārā dukkhā,

saṅgho dakkhiṇaṁ paṭiggaṇhāti,

saṅgho dakkhiṇaṁ visodheti,

saṅgho bhuñjati pivati khādati sāyati,

saṅghassa dinnaṁ mahapphalaṁ,

atthi dānaṁ visuddhiyāti.