abhidhamma » kv » kv18 » Kathāvatthu

Niggahapaṇṇāsaka

Aṭṭhārasamavagga

Manussalokakathā

Na vattabbaṁ—

“buddho bhagavā manussaloke aṭṭhāsī”ti?

Āmantā.

Nanu atthi buddhavutthāni cetiyāni ārāmavihāragāmanigamanagarāni raṭṭhāni janapadānīti?

Āmantā.

Hañci atthi buddhavutthāni cetiyāni ārāmavihāragāmanigamanagarāni raṭṭhāni janapadāni, tena vata re vattabbe—

“buddho bhagavā manussaloke aṭṭhāsī”ti.

Na vattabbaṁ—

“buddho bhagavā manussaloke aṭṭhāsī”ti?

Āmantā.

Nanu bhagavā lumbiniyā jāto, bodhiyā mūle abhisambuddho, bārāṇasiyaṁ bhagavatā dhammacakkaṁ pavattitaṁ, cāpāle cetiye āyusaṅkhāro ossaṭṭho, kusinārāyaṁ bhagavā parinibbutoti?

Āmantā.

Hañci bhagavā lumbiniyā jāto …pe… kusinārāyaṁ bhagavā parinibbuto, tena vata re vattabbe—

“buddho bhagavā manussaloke aṭṭhāsī”ti.

Na vattabbaṁ—

“buddho bhagavā manussaloke aṭṭhāsī”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“ekamidāhaṁ, bhikkhave, samayaṁ ukkaṭṭhāyaṁ viharāmi subhagavane sālarājamūle”ti;

“ekamidāhaṁ, bhikkhave, samayaṁ uruvelāyaṁ viharāmi ajapālanigrodhe paṭhamābhisambuddho”ti;

“ekamidāhaṁ, bhikkhave, samayaṁ rājagahe viharāmi veḷuvane kalandakanivāpe”ti;

“ekamidāhaṁ, bhikkhave, samayaṁ sāvatthiyaṁ viharāmi jetavane anāthapiṇḍikassa ārāme”ti;

“ekamidāhaṁ, bhikkhave, samayaṁ vesāliyaṁ viharāmi mahāvane kūṭāgārasālāyan”ti.

Attheva suttantoti?

Āmantā.

Tena hi buddho bhagavā manussaloke aṭṭhāsīti.

Buddho bhagavā manussaloke aṭṭhāsīti?

Āmantā.

Nanu bhagavā loke jāto, loke saṁvaḍḍho, lokaṁ abhibhuyya viharati anupalitto lokenāti?

Āmantā.

Hañci bhagavā loke jāto, loke saṁvaḍḍho, lokaṁ abhibhuyya viharati anupalitto lokena, no ca vata re vattabbe—

“buddho bhagavā manussaloke aṭṭhāsī”ti.

Manussalokakathā niṭṭhitā.