abhidhamma » kv » kv18 » Kathāvatthu

Mahāpaṇṇāsaka

Aṭṭhārasamavagga

Dhammadesanākathā

Na vattabbaṁ—

“buddhena bhagavatā dhammo desito”ti?

Āmantā.

Kena desitoti?

Abhinimmitena desitoti.

Abhinimmito jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“buddhena bhagavatā dhammo desito”ti?

Āmantā.

Kena desitoti?

Āyasmatā ānandena desitoti.

Āyasmā ānando jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“buddhena bhagavatā dhammo desito”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“saṅkhittenapi kho ahaṁ, sāriputta, dhammaṁ deseyyaṁ;

vitthārenapi kho ahaṁ, sāriputta, dhammaṁ deseyyaṁ;

saṅkhittavitthārenapi kho ahaṁ, sāriputta, dhammaṁ deseyyaṁ;

aññātāro ca dullabhā”ti.

Attheva suttantoti?

Āmantā.

Tena hi buddhena bhagavatā dhammo desitoti.

Na vattabbaṁ—

“buddhena bhagavatā dhammo desito”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“‘abhiññāyāhaṁ, bhikkhave, dhammaṁ desemi, no anabhiññāya;

sanidānāhaṁ, bhikkhave, dhammaṁ desemi, no anidānaṁ;

sappāṭihāriyāhaṁ, bhikkhave, dhammaṁ desemi, no appāṭihāriyaṁ;

tassa mayhaṁ, bhikkhave, abhiññāya dhammaṁ desayato no anabhiññāya, sanidānaṁ dhammaṁ desayato no anidānaṁ, sappāṭihāriyaṁ dhammaṁ desayato no appāṭihāriyaṁ karaṇīyo ovādo karaṇīyā anusāsanī;

alañca pana vo, bhikkhave, tuṭṭhiyā alaṁ attamanatāya alaṁ somanassāya—

sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’ti.

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne dasasahassilokadhātu akampitthā”ti.

Attheva suttantoti?

Āmantā.

Tena hi buddhena bhagavatā dhammo desitoti.

Dhammadesanākathā niṭṭhitā.