abhidhamma » kv » kv18 » Kathāvatthu

Mahāpaṇṇāsaka

Aṭṭhārasamavagga

Karuṇākathā

Natthi buddhassa bhagavato karuṇāti?

Āmantā.

Natthi buddhassa bhagavato mettāti?

Na hevaṁ vattabbe …pe…

natthi buddhassa bhagavato karuṇāti?

Āmantā.

Natthi buddhassa bhagavato muditā …pe…

upekkhāti?

Na hevaṁ vattabbe …pe….

Atthi buddhassa bhagavato mettāti?

Āmantā.

Atthi buddhassa bhagavato karuṇāti?

Na hevaṁ vattabbe …pe…

atthi buddhassa bhagavato muditā …pe…

upekkhāti?

Āmantā.

Atthi buddhassa bhagavato karuṇāti?

Na hevaṁ vattabbe …pe….

Natthi buddhassa bhagavato karuṇāti?

Āmantā.

Bhagavā akāruṇikoti?

Na hevaṁ vattabbe …pe…

nanu bhagavā kāruṇiko lokahito lokānukampako lokatthacaroti?

Āmantā.

Hañci bhagavā kāruṇiko lokahito lokānukampako lokatthacaro, no ca vata re vattabbe—

“natthi buddhassa bhagavato karuṇā”ti …pe….

Natthi buddhassa bhagavato karuṇāti?

Āmantā.

Nanu bhagavā mahākaruṇāsamāpattiṁ samāpajjīti?

Āmantā.

Hañci bhagavā mahākaruṇāsamāpattiṁ samāpajji, no ca vata re vattabbe—

“natthi buddhassa bhagavato karuṇā”ti.

Atthi buddhassa bhagavato karuṇāti?

Āmantā.

Bhagavā sarāgoti?

Na hevaṁ vattabbe.

Tena hi natthi buddhassa bhagavato karuṇāti.

Karuṇākathā niṭṭhitā.