abhidhamma » kv » kv18 » Kathāvatthu

Mahāpaṇṇāsaka

Aṭṭhārasamavagga

Gandhajātikathā

Buddhassa bhagavato uccārapassāvo ativiya aññe gandhajāte adhiggaṇhātīti?

Āmantā.

Bhagavā gandhabhojīti?

Na hevaṁ vattabbe …pe…

nanu bhagavā odanakummāsaṁ bhuñjatīti?

Āmantā.

Hañci bhagavā odanakummāsaṁ bhuñjati, no ca vata re vattabbe—

“buddhassa bhagavato uccārapassāvo ativiya aññe gandhajāte adhiggaṇhātī”ti.

Buddhassa bhagavato uccārapassāvo ativiya aññe gandhajāte adhiggaṇhātīti?

Āmantā.

Atthi keci buddhassa bhagavato uccārapassāvaṁ nhāyanti vilimpanti ucchādenti peḷāya paṭisāmenti karaṇḍāya nikkhipanti āpaṇe pasārenti, tena ca gandhena gandhakaraṇīyaṁ karontīti?

Na hevaṁ vattabbe …pe….

Gandhajātikathā niṭṭhitā.