abhidhamma » kv » kv18 » Kathāvatthu

Mahāpaṇṇāsaka

Aṭṭhārasamavagga

Ekamaggakathā

Ekena ariyamaggena cattāri sāmaññaphalāni sacchikarotīti?

Āmantā.

Catunnaṁ phassānaṁ …pe…

catunnaṁ saññānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe…

ekena ariyamaggena cattāri sāmaññaphalāni sacchikarotīti?

Āmantā.

Sotāpattimaggenāti?

Na hevaṁ vattabbe …pe…

sakadāgāmi …pe…

anāgāmimaggenāti?

Na hevaṁ vattabbe …pe….

Katamena maggenāti?

Arahattamaggenāti.

Arahattamaggena sakkāyadiṭṭhiṁ vicikicchaṁ sīlabbataparāmāsaṁ jahatīti?

Na hevaṁ vattabbe …pe…

arahattamaggena sakkāyadiṭṭhiṁ vicikicchaṁ sīlabbataparāmāsaṁ jahatīti?

Āmantā.

Nanu tiṇṇaṁ saṁyojanānaṁ pahānaṁ sotāpattiphalaṁ vuttaṁ bhagavatāti?

Āmantā.

Hañci tiṇṇaṁ saṁyojanānaṁ pahānaṁ sotāpattiphalaṁ vuttaṁ bhagavatā, no ca vata re vattabbe—

“arahattamaggena sakkāyadiṭṭhiṁ vicikicchaṁ sīlabbataparāmāsaṁ jahatī”ti.

Arahattamaggena oḷārikaṁ kāmarāgaṁ oḷārikaṁ byāpādaṁ jahatīti?

Na hevaṁ vattabbe …pe…

arahattamaggena oḷārikaṁ kāmarāgaṁ oḷārikaṁ byāpādaṁ jahatīti?

Āmantā.

Nanu kāmarāgabyāpādānaṁ tanubhāvaṁ sakadāgāmiphalaṁ vuttaṁ bhagavatāti?

Āmantā.

Hañci kāmarāgabyāpādānaṁ tanubhāvaṁ sakadāgāmiphalaṁ vuttaṁ bhagavatā, no ca vata re vattabbe—

“arahattamaggena oḷārikaṁ kāmarāgaṁ oḷārikaṁ byāpādaṁ jahatī”ti.

Arahattamaggena aṇusahagataṁ kāmarāgaṁ aṇusahagataṁ byāpādaṁ jahatīti?

Na hevaṁ vattabbe …pe…

arahattamaggena aṇusahagataṁ kāmarāgaṁ aṇusahagataṁ byāpādaṁ jahatīti?

Āmantā.

Nanu kāmarāgabyāpādānaṁ anavasesappahānaṁ anāgāmiphalaṁ vuttaṁ bhagavatāti?

Āmantā.

Hañci kāmarāgabyāpādānaṁ anavasesappahānaṁ anāgāmiphalaṁ vuttaṁ bhagavatā, no ca vata re vattabbe—

“arahattamaggena aṇusahagataṁ kāmarāgaṁ aṇusahagataṁ byāpādaṁ jahatī”ti.

Na vattabbaṁ—

“ekena ariyamaggena cattāri sāmaññaphalāni sacchikarotī”ti?

Āmantā.

Bhagavatā sotāpattimaggo bhāvitoti?

Āmantā.

Bhagavā sotāpannoti?

Na hevaṁ vattabbe …pe…

bhagavatā sakadāgāmi …pe…

anāgāmimaggo bhāvitoti?

Āmantā.

Bhagavā anāgāmīti?

Na hevaṁ vattabbe …pe….

Bhagavā ekena ariyamaggena cattāri sāmaññaphalāni sacchikaroti, sāvakā catūhi ariyamaggehi cattāri sāmaññaphalāni sacchikarontīti?

Āmantā.

Sāvakā buddhassa bhagavato adiṭṭhaṁ dakkhanti anadhigataṁ adhigacchanti asacchikataṁ sacchikarontīti?

Na hevaṁ vattabbe …pe….

Ekamaggakathā niṭṭhitā.