abhidhamma » kv » kv18 » Kathāvatthu

Mahāpaṇṇāsaka

Aṭṭhārasamavagga

Jhānasaṅkantikathā

Jhānā jhānaṁ saṅkamatīti?

Āmantā.

Paṭhamā jhānā tatiyaṁ jhānaṁ saṅkamatīti?

Na hevaṁ vattabbe …pe…

jhānā jhānaṁ saṅkamatīti?

Āmantā.

Dutiyā jhānā catutthaṁ jhānaṁ saṅkamatīti?

Na hevaṁ vattabbe …pe….

Paṭhamā jhānā dutiyaṁ jhānaṁ saṅkamatīti?

Āmantā.

Yā paṭhamassa jhānassa uppādāya āvaṭṭanā …pe… paṇidhi, sāva dutiyassa jhānassa uppādāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Paṭhamā jhānā dutiyaṁ jhānaṁ saṅkamati, na vattabbaṁ—

“yā paṭhamassa jhānassa uppādāya āvaṭṭanā …pe… paṇidhi, sāva dutiyassa jhānassa uppādāya āvaṭṭanā …pe… paṇidhī”ti?

Āmantā.

Dutiyaṁ jhānaṁ anāvaṭṭentassa uppajjati …pe… appaṇidahantassa uppajjatīti?

Na hevaṁ vattabbe …pe…

nanu dutiyaṁ jhānaṁ āvaṭṭentassa uppajjati …pe… paṇidahantassa uppajjatīti?

Āmantā.

Hañci dutiyaṁ jhānaṁ āvaṭṭentassa uppajjati …pe… paṇidahantassa uppajjati, no ca vata re vattabbe—

“paṭhamā jhānā dutiyaṁ jhānaṁ saṅkamatī”ti …pe….

Paṭhamā jhānā dutiyaṁ jhānaṁ saṅkamatīti?

Āmantā.

Paṭhamaṁ jhānaṁ kāme ādīnavato manasikaroto uppajjatīti?

Āmantā.

Dutiyaṁ jhānaṁ kāme ādīnavato manasikaroto uppajjatīti?

Na hevaṁ vattabbe …pe….

Paṭhamaṁ jhānaṁ savitakkaṁ savicāranti?

Āmantā.

Dutiyaṁ jhānaṁ savitakkaṁ savicāranti?

Na hevaṁ vattabbe …pe…

paṭhamā jhānā dutiyaṁ jhānaṁ saṅkamatīti?

Āmantā.

Taññeva paṭhamaṁ jhānaṁ taṁ dutiyaṁ jhānanti?

Na hevaṁ vattabbe …pe….

Dutiyā jhānā tatiyaṁ jhānaṁ saṅkamatīti?

Āmantā.

Yā dutiyassa jhānassa uppādāya āvaṭṭanā …pe… paṇidhi, sāva tatiyassa jhānassa uppādāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Dutiyā jhānā tatiyaṁ jhānaṁ saṅkamati, na vattabbaṁ—

“yā dutiyassa jhānassa uppādāya āvaṭṭanā …pe… paṇidhi, sāva tatiyassa jhānassa uppādāya āvaṭṭanā …pe… paṇidhī”ti?

Āmantā.

Tatiyaṁ jhānaṁ anāvaṭṭentassa uppajjati …pe… appaṇidahantassa uppajjatīti?

Na hevaṁ vattabbe …pe…

nanu tatiyaṁ jhānaṁ āvaṭṭentassa uppajjati …pe… paṇidahantassa uppajjatīti?

Āmantā.

Hañci tatiyaṁ jhānaṁ āvaṭṭentassa uppajjati …pe… paṇidahantassa uppajjati, no ca vata re vattabbe—

“dutiyā jhānā tatiyaṁ jhānaṁ saṅkamatī”ti.

Dutiyā jhānā tatiyaṁ jhānaṁ saṅkamatīti?

Āmantā.

Dutiyaṁ jhānaṁ vitakkavicāre ādīnavato manasikaroto uppajjatīti?

Āmantā.

Tatiyaṁ jhānaṁ vitakkavicāre ādīnavato manasikaroto uppajjatīti?

Na hevaṁ vattabbe …pe….

Dutiyaṁ jhānaṁ sappītikanti?

Āmantā.

Tatiyaṁ jhānaṁ sappītikanti?

Na hevaṁ vattabbe …pe…

dutiyā jhānā tatiyaṁ jhānaṁ saṅkamatīti?

Āmantā.

Taññeva dutiyaṁ jhānaṁ taṁ tatiyaṁ jhānanti?

Na hevaṁ vattabbe …pe….

Tatiyā jhānā catutthaṁ jhānaṁ saṅkamatīti?

Āmantā.

Yā tatiyassa jhānassa uppādāya āvaṭṭanā …pe… paṇidhi, sāva catutthassa jhānassa uppādāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Tatiyā jhānā catutthaṁ jhānaṁ saṅkamati, na vattabbaṁ—

“yā tatiyassa jhānassa uppādāya āvaṭṭanā …pe… paṇidhi, sāva catutthassa jhānassa uppādāya āvaṭṭanā …pe… paṇidhī”ti?

Āmantā.

Catutthaṁ jhānaṁ anāvaṭṭentassa uppajjati …pe… appaṇidahantassa uppajjatīti?

Na hevaṁ vattabbe …pe…

nanu catutthaṁ jhānaṁ āvaṭṭentassa uppajjati …pe… paṇidahantassa uppajjatīti?

Āmantā.

Hañci catutthaṁ jhānaṁ āvaṭṭentassa uppajjati …pe… paṇidahantassa uppajjati, no ca vata re vattabbe—

“tatiyā jhānā catutthaṁ jhānaṁ saṅkamatī”ti.

Tatiyā jhānā catutthaṁ jhānaṁ saṅkamatīti?

Āmantā.

Tatiyaṁ jhānaṁ pītiṁ ādīnavato manasikaroto uppajjatīti?

Āmantā.

Catutthaṁ jhānaṁ pītiṁ ādīnavato manasikaroto uppajjatīti?

Na hevaṁ vattabbe …pe….

Tatiyaṁ jhānaṁ sukhasahagatanti?

Āmantā.

Catutthaṁ jhānaṁ sukhasahagatanti?

Na hevaṁ vattabbe …pe…

tatiyā jhānā catutthaṁ jhānaṁ saṅkamatīti?

Āmantā.

Taññeva tatiyaṁ jhānaṁ taṁ catutthaṁ jhānanti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“jhānā jhānaṁ saṅkamatī”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“idha, bhikkhave, bhikkhu vivicceva kāmehi …pe…

catutthaṁ jhānaṁ upasampajja viharatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi jhānā jhānaṁ saṅkamatīti.

Jhānasaṅkantikathā niṭṭhitā.