abhidhamma » kv » kv18 » Kathāvatthu

Mahāpaṇṇāsaka

Aṭṭhārasamavagga

Jhānantarikakathā

Atthi jhānantarikāti?

Āmantā.

Atthi phassantarikā …pe…

atthi saññantarikāti?

Na hevaṁ vattabbe …pe….

Atthi jhānantarikāti?

Āmantā.

Dutiyassa ca jhānassa tatiyassa ca jhānassa antare atthi jhānantarikāti?

Na hevaṁ vattabbe …pe….

Atthi jhānantarikāti?

Āmantā.

Tatiyassa ca jhānassa catutthassa ca jhānassa antare atthi jhānantarikāti?

Na hevaṁ vattabbe …pe….

Dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikāti?

Āmantā.

Hañci dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikā, no ca vata re vattabbe—

“atthi jhānantarikā”ti.

Tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikāti?

Āmantā.

Hañci tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikā, no ca vata re vattabbe—

“atthi jhānantarikā”ti.

Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare atthi jhānantarikāti?

Āmantā.

Dutiyassa ca jhānassa tatiyassa ca jhānassa antare atthi jhānantarikāti?

Na hevaṁ vattabbe …pe….

Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare atthi jhānantarikāti?

Āmantā.

Tatiyassa ca jhānassa catutthassa ca jhānassa antare atthi jhānantarikāti?

Na hevaṁ vattabbe …pe….

Dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikāti?

Āmantā.

Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare natthi jhānantarikāti?

Na hevaṁ vattabbe …pe….

Tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikāti?

Āmantā.

Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare natthi jhānantarikāti?

Na hevaṁ vattabbe …pe….

Avitakko vicāramatto samādhi jhānantarikāti?

Āmantā.

Savitakko savicāro samādhi jhānantarikāti?

Na hevaṁ vattabbe …pe….

Avitakko vicāramatto samādhi jhānantarikāti?

Āmantā.

Avitakko avicāro samādhi jhānantarikāti?

Na hevaṁ vattabbe …pe….

Savitakko savicāro samādhi na jhānantarikāti?

Āmantā.

Avitakko vicāramatto samādhi na jhānantarikāti?

Na hevaṁ vattabbe …pe….

Avitakko avicāro samādhi na jhānantarikāti?

Āmantā.

Avitakko vicāramatto samādhi na jhānantarikāti?

Na hevaṁ vattabbe …pe….

Dvinnaṁ jhānānaṁ paṭuppannānamantare avitakko vicāramatto samādhīti?

Āmantā.

Nanu avitakke vicāramatte samādhimhi vattamāne paṭhamaṁ jhānaṁ niruddhaṁ dutiyaṁ jhānaṁ paṭuppannanti?

Āmantā.

Hañci avitakke vicāramatte samādhimhi vattamāne paṭhamaṁ jhānaṁ niruddhaṁ dutiyaṁ jhānaṁ paṭuppannaṁ, no ca vata re vattabbe—

“dvinnaṁ jhānānaṁ paṭuppannānamantare avitakko vicāramatto samādhi jhānantarikā”ti.

Avitakko vicāramatto samādhi na jhānantarikāti?

Āmantā.

Avitakko vicāramatto samādhi paṭhamaṁ jhānaṁ …pe…

dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānanti?

Na hevaṁ vattabbe.

Tena hi avitakko vicāramatto samādhi jhānantarikāti.

Avitakko vicāramatto samādhi jhānantarikāti?

Āmantā.

Nanu tayo samādhī vuttā bhagavatā—

“savitakko savicāro samādhi”, avitakko vicāramatto samādhi, avitakko avicāro samādhī”ti?

Āmantā.

Hañci tayo samādhī vuttā bhagavatā—

“savitakko …pe…

avicāro samādhi”, no ca vata re vattabbe—

“avitakko vicāramatto samādhi jhānantarikā”ti.

Jhānantarikakathā niṭṭhitā.