abhidhamma » kv » kv18 » Kathāvatthu

Mahāpaṇṇāsaka

Aṭṭhārasamavagga

Saddaṁsuṇātītikathā

Samāpanno saddaṁ suṇātīti?

Āmantā.

Samāpanno cakkhunā rūpaṁ passati …pe…

sotena …pe…

ghānena …pe…

jivhāya …pe…

kāyena phoṭṭhabbaṁ phusatīti?

Na hevaṁ vattabbe …pe….

Samāpanno saddaṁ suṇātīti?

Āmantā.

Sotaviññāṇasamaṅgī samāpannoti?

Na hevaṁ vattabbe.

Nanu samādhi manoviññāṇasamaṅgissāti?

Āmantā.

Hañci samādhi manoviññāṇasamaṅgissa, no ca vata re vattabbe—

“samāpanno saddaṁ suṇātī”ti.

Samādhi manoviññāṇasamaṅgissa, sotaviññāṇasamaṅgī saddaṁ suṇātīti?

Āmantā.

Hañci samādhi manoviññāṇasamaṅgissa, sotaviññāṇasamaṅgī saddaṁ suṇāti, no ca vata re vattabbe—

“samāpanno saddaṁ suṇātī”ti.

Samādhi manoviññāṇasamaṅgissa, sotaviññāṇasamaṅgī saddaṁ suṇātīti?

Āmantā.

Dvinnaṁ phassānaṁ …pe…

dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“samāpanno saddaṁ suṇātī”ti?

Āmantā.

Nanu paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti?

Āmantā.

Hañci paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatā, tena vata re vattabbe—

“samāpanno saddaṁ suṇātī”ti.

Paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti, samāpanno saddaṁ suṇātīti?

Āmantā.

Dutiyassa jhānassa vitakko vicāro kaṇṭako vutto bhagavatā, atthi tassa vitakkavicārāti?

Na hevaṁ vattabbe …pe….

Paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti, samāpanno saddaṁ suṇātīti?

Āmantā.

Tatiyassa jhānassa pīti kaṇṭako …pe…

catutthassa jhānassa assāsapassāso kaṇṭako … ākāsānañcāyatanaṁ samāpannassa rūpasaññā kaṇṭako … viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā kaṇṭako … ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā kaṇṭako … nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā kaṇṭako … saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca kaṇṭako vutto bhagavatā, atthi tassa saññā ca vedanā cāti?

Na hevaṁ vattabbe …pe….

Saddaṁ suṇātītikathā niṭṭhitā.