abhidhamma » kv » kv19 » Kathāvatthu

Niggahapaṇṇāsaka

Ekūnavīsatimavagga

Kilesajahanakathā

Atīte kilese jahatīti?

Āmantā.

Niruddhaṁ nirodheti, vigataṁ vigameti, khīṇaṁ khepeti, atthaṅgataṁ atthaṅgameti, abbhatthaṅgataṁ abbhatthaṅgametīti?

Na hevaṁ vattabbe …pe…

atīte kilese jahatīti?

Āmantā.

Nanu atītaṁ niruddhanti?

Āmantā.

Hañci atītaṁ niruddhaṁ, no ca vata re vattabbe—

“atīte kilese jahatī”ti.

Atīte kilese jahatīti?

Āmantā.

Nanu atītaṁ natthīti?

Āmantā.

Hañci atītaṁ natthi, no ca vata re vattabbe—

“atīte kilese jahatī”ti.

Anāgate kilese jahatīti?

Āmantā.

Ajātaṁ ajaneti, asañjātaṁ asañjaneti, anibbattaṁ anibbatteti, apātubhūtaṁ apātubhāvetīti?

Na hevaṁ vattabbe …pe…

anāgate kilese jahatīti?

Āmantā.

Nanu anāgataṁ ajātanti?

Āmantā.

Hañci anāgataṁ ajātaṁ, no ca vata re vattabbe—

“anāgate kilese jahatī”ti.

Anāgate kilese jahatīti?

Āmantā.

Nanu anāgataṁ natthīti?

Āmantā.

Hañci anāgataṁ natthi, no ca vata re vattabbe—

“anāgate kilese jahatī”ti.

Paccuppanne kilese jahatīti?

Āmantā.

Ratto rāgaṁ jahati, duṭṭho dosaṁ jahati, mūḷho mohaṁ jahati, kiliṭṭho kilese jahatīti?

Na hevaṁ vattabbe …pe…

rāgena rāgaṁ jahati, dosena dosaṁ jahati, mohena mohaṁ jahati, kilesehi kilese jahatīti?

Na hevaṁ vattabbe …pe…

Rāgo cittasampayutto, maggo cittasampayuttoti?

Āmantā.

Dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Rāgo akusalo, maggo kusaloti?

Āmantā.

Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṁ āgacchantīti?

Na hevaṁ vattabbe …pe….

Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṁ āgacchantīti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“cattārimāni, bhikkhave, suvidūravidūrāni.

Katamāni cattāri?

Nabhañca, bhikkhave, pathavī ca—

idaṁ paṭhamaṁ suvidūravidūraṁ …pe… tasmā sataṁ dhammo asabbhi ārakā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“kusalākusalā …pe…

sammukhībhāvaṁ āgacchantī”ti.

Na vattabbaṁ—

“atīte kilese jahati, anāgate kilese jahati, paccuppanne kilese jahatī”ti?

Āmantā.

Natthi kilese jahatīti?

Na hevaṁ vattabbe …pe…

tena hi atīte kilese jahati, anāgate kilese jahati, paccuppanne kilese jahatīti.

Kilesajahanakathā niṭṭhitā.