abhidhamma » kv » kv19 » Kathāvatthu

Mahāpaṇṇāsaka

Ekūnavīsatimavagga

Kusalakathā

Nibbānadhātu kusalāti?

Āmantā.

Sārammaṇā, atthi tāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

nanu anārammaṇā, natthi tāya āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Hañci anārammaṇā, natthi tāya āvaṭṭanā …pe… paṇidhi, no ca vata re vattabbe—

“nibbānadhātu kusalā”ti.

Alobho kusalo sārammaṇo, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Nibbānadhātu kusalā sārammaṇā, atthi tāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

adoso kusalo …pe…

amoho kusalo …pe…

saddhā …

vīriyaṁ …

sati …

samādhi …pe…

paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Nibbānadhātu kusalā sārammaṇā, atthi tāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Nibbānadhātu kusalā anārammaṇā, natthi tāya āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Alobho kusalo anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

nibbānadhātu kusalā anārammaṇā, natthi tāya āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Adoso kusalo …pe…

amoho kusalo …pe…

saddhā …

vīriyaṁ …

sati …

samādhi …pe…

paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“nibbānadhātu kusalā”ti?

Āmantā.

Nanu nibbānadhātu anavajjāti?

Āmantā.

Hañci nibbānadhātu anavajjā, tena vata re vattabbe—

“nibbānadhātu kusalā”ti.

Kusalakathā niṭṭhitā.