abhidhamma » kv » kv20 » Kathāvatthu

Mahāpaṇṇāsaka

Vīsatimavagga

Ñāṇakathā

Natthi puthujjanassa ñāṇanti?

Āmantā.

Natthi puthujjanassa paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇāti?

Na hevaṁ vattabbe …pe…

nanu atthi puthujjanassa paññā pajānanā vicayo …pe…

paccupalakkhaṇāti?

Āmantā.

Hañci atthi puthujjanassa paññā pajānanā vicayo …pe…

paccupalakkhaṇā, no ca vata re vattabbe—

“natthi puthujjanassa ñāṇan”ti.

Natthi puthujjanassa ñāṇanti?

Āmantā.

Puthujjano paṭhamaṁ jhānaṁ samāpajjeyyāti?

Āmantā.

Hañci puthujjano paṭhamaṁ jhānaṁ samāpajjeyya, no ca vata re vattabbe—

“natthi puthujjanassa ñāṇan”ti.

Puthujjano dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

ākāsānañcāyatanaṁ samāpajjeyya,

viññāṇañcāyatanaṁ ākiñcaññāyatanaṁ nevasaññānāsaññāyatanaṁ samāpajjeyya,

puthujjano dānaṁ dadeyya …pe…

cīvaraṁ dadeyya,

piṇḍapātaṁ dadeyya,

senāsanaṁ dadeyya,

gilānapaccayabhesajjaparikkhāraṁ dadeyyāti?

Āmantā.

Hañci puthujjano gilānapaccayabhesajjaparikkhāraṁ dadeyya, no ca vata re vattabbe—

“natthi puthujjanassa ñāṇan”ti.

Atthi puthujjanassa ñāṇanti?

Āmantā.

Puthujjano tena ñāṇena dukkhaṁ parijānāti, samudayaṁ pajahati, nirodhaṁ sacchikaroti, maggaṁ bhāvetīti?

Na hevaṁ vattabbe …pe….

Ñāṇakathā niṭṭhitā.