abhidhamma » kv » kv20 » Kathāvatthu

Mahāpaṇṇāsaka

Vīsatimavagga

Ñāṇakathā

Dvādasavatthukaṁ ñāṇaṁ lokuttaranti?

Āmantā.

Dvādasa lokuttarañāṇānīti?

Na hevaṁ vattabbe …pe…

dvādasa lokuttarañāṇānīti?

Āmantā.

Dvādasa sotāpattimaggāti?

Na hevaṁ vattabbe …pe…

dvādasa sotāpattimaggāti?

Āmantā.

Dvādasa sotāpattiphalānīti?

Na hevaṁ vattabbe …pe…

dvādasa sakadāgāmimaggā …pe…

anāgāmimaggā …pe…

arahattamaggāti?

Na hevaṁ vattabbe …pe…

dvādasa arahattamaggāti?

Āmantā.

Dvādasa arahattaphalānīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“dvādasavatthukaṁ ñāṇaṁ lokuttaran”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“‘idaṁ dukkhaṁ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘Taṁ kho panidaṁ dukkhaṁ ariyasaccaṁ pariññeyyan’ti me, bhikkhave …pe…

pariññātanti me, bhikkhave …pe…

‘idaṁ dukkhasamudayaṁ ariyasaccan’ti me, bhikkhave …pe…

‘taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahātabban’ti me, bhikkhave …pe…

pahīnanti me, bhikkhave …pe…

‘idaṁ dukkhanirodhaṁ ariyasaccan’ti me, bhikkhave …pe…

‘taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikātabban’ti me, bhikkhave …pe…

sacchikatanti me, bhikkhave …pe…

‘idaṁ dukkhanirodhagāminī paṭipadā ariyasaccan’ti me, bhikkhave …pe…

‘taṁ kho panidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvetabban’ti me, bhikkhave …pe…

bhāvitanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādī”ti.

Attheva suttantoti?

Āmantā.

Tena hi dvādasavatthukaṁ ñāṇaṁ lokuttaranti.

Ñāṇakathā niṭṭhitā.

Vīsatimo vaggo.

Tassuddānaṁ

Mātughātako ānantariko pitughātako ānantariko arahantaghātako ānantariko ruhiruppādako ānantariko saṅghabhedako ānantariko, natthi puthujjanassa ñāṇaṁ, natthi nirayesu nirayapālā, atthi devesu tiracchānagatā, pañcaṅgiko maggo, dvādasavatthukaṁ ñāṇaṁ lokuttaranti.

Catuttho paṇṇāsako.

Tassuddānaṁ

Niggaho, puññasañcayo, aṭṭhāsi, atītena ca mātughātako.