abhidhamma » kv » kv20 » Kathāvatthu

Mahāpaṇṇāsaka

Vīsatimavagga

Maggakathā

Pañcaṅgiko maggoti?

Āmantā.

Nanu aṭṭhaṅgiko maggo vutto bhagavatā, seyyathidaṁ—

sammādiṭṭhi …pe… sammāsamādhīti?

Āmantā.

Hañci aṭṭhaṅgiko maggo vutto bhagavatā, seyyathidaṁ—

sammādiṭṭhi …pe… sammāsamādhi, no ca vata re vattabbe—

“pañcaṅgiko maggo”ti.

Pañcaṅgiko maggoti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Maggānaṁ aṭṭhaṅgiko seṭṭho,

Saccānaṁ caturo padā;

Virāgo seṭṭho dhammānaṁ,

Dvipadānañca cakkhumā”ti.

Attheva suttantoti?

Āmantā.

Tena hi aṭṭhaṅgiko maggoti.

Sammāvācā maggaṅgaṁ, sā ca na maggoti?

Āmantā.

Sammādiṭṭhi maggaṅgaṁ, sā ca na maggoti?

Na hevaṁ vattabbe …pe…

sammāvācā maggaṅgaṁ, sā ca na maggoti?

Āmantā.

Sammāsaṅkappo …pe…

sammāvāyāmo …pe…

sammāsati …pe…

sammāsamādhi maggaṅgaṁ, so ca na maggoti?

Na hevaṁ vattabbe …pe….

Sammākammanto …pe…

sammāājīvo maggaṅgaṁ, so ca na maggoti?

Āmantā.

sammādiṭṭhi …pe… sammāsamādhi maggaṅgaṁ, so ca na maggoti?

Na hevaṁ vattabbe …pe….

Sammādiṭṭhi maggaṅgaṁ, sā ca maggoti?

Āmantā.

Sammāvācā maggaṅgaṁ, sā ca maggoti?

Na hevaṁ vattabbe …pe…

sammādiṭṭhi maggaṅgaṁ, sā ca maggoti?

Āmantā.

Sammākammanto …pe…

sammāājīvo maggaṅgaṁ, so ca maggoti?

Na hevaṁ vattabbe …pe….

Sammāsaṅkappo …pe…

sammāvāyāmo …pe…

sammāsati …pe…

sammāsamādhi maggaṅgaṁ, so ca maggoti?

Āmantā.

Sammāvācā …pe…

sammākammanto …pe…

sammāājīvo maggaṅgaṁ, so ca maggoti?

Na hevaṁ vattabbe …pe….

Ariyo aṭṭhaṅgiko maggoti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“pubbeva kho panassa kāyakammaṁ vacīkammaṁ ājīvo suparisuddho hoti;

evamassāyaṁ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi pañcaṅgiko maggoti.

Pañcaṅgiko maggoti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“yasmiṁ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati, dutiyopi tattha samaṇo na upalabbhati, tatiyopi tattha samaṇo na upalabbhati, catutthopi tattha samaṇo na upalabbhati.

Yasmiñca kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇopi tattha upalabbhati, dutiyopi …pe… tatiyopi …pe… catutthopi tattha samaṇo upalabbhati.

Imasmiṁ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati. Idheva, subhadda, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo. Suññā parappavādā samaṇebhi aññehī”ti.

Attheva suttantoti?

Āmantā.

Tena hi aṭṭhaṅgiko maggoti.

Maggakathā niṭṭhitā.