abhidhamma » kv » kv21 » Kathāvatthu

Mahāpaṇṇāsaka

Ekavīsatimavagga

Dhammakathā

Sabbe dhammā niyatāti?

Āmantā.

Micchattaniyatāti?

Na hevaṁ vattabbe …pe…

sammattaniyatāti?

Na hevaṁ vattabbe …pe…

natthi aniyato rāsīti?

Na hevaṁ vattabbe …pe…

nanu atthi aniyato rāsīti?

Āmantā.

Hañci atthi aniyato rāsi, no ca vata re vattabbe—

“sabbe dhammā niyatā”ti.

Sabbe dhammā niyatāti?

Āmantā.

Nanu tayo rāsī vuttā bhagavatā—

“micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsī”ti?

Āmantā.

Hañci tayo rāsī vuttā bhagavatā—

“micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi”, no ca vata re vattabbe—

“sabbe dhammā niyatā”ti.

Rūpaṁ rūpaṭṭhena niyatanti?

Āmantā.

Micchattaniyatanti?

Na hevaṁ vattabbe …pe…

sammattaniyatanti?

Na hevaṁ vattabbe …pe…

vedanā …pe…

saññā …pe…

saṅkhārā …pe…

viññāṇaṁ viññāṇaṭṭhena niyatanti?

Āmantā.

Micchattaniyatanti?

Na hevaṁ vattabbe …pe…

sammattaniyatanti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

rūpaṁ rūpaṭṭhena niyataṁ …pe…

vedanā …pe…

saññā …pe…

saṅkhārā …pe…

viññāṇaṁ viññāṇaṭṭhena niyatanti?

Āmantā.

Rūpaṁ vedanā hoti …pe…

saññā hoti …

saṅkhārā honti …

viññāṇaṁ hoti …

vedanā …pe…

saññā …pe…

saṅkhārā …pe…

viññāṇaṁ rūpaṁ hoti …pe…

vedanā hoti …

saññā hoti …

saṅkhārā hontīti?

Na hevaṁ vattabbe.

Tena hi rūpaṁ rūpaṭṭhena niyataṁ, vedanā …pe…

saññā …pe…

saṅkhārā …pe…

viññāṇaṁ viññāṇaṭṭhena niyatanti.

Dhammakathā niṭṭhitā.