abhidhamma » kv » kv22 » Kathāvatthu

Khuddakaaḍḍhapaṇṇāsaka

Bāvīsatimavagga

Parinibbānakathā

Atthi kiñci saṁyojanaṁ appahāya parinibbānanti?

Āmantā.

Atthi kiñci sakkāyadiṭṭhiṁ appahāya …pe… anottappaṁ appahāya parinibbānanti?

Na hevaṁ vattabbe …pe….

Atthi kiñci saṁyojanaṁ appahāya parinibbānanti?

Āmantā.

Arahā sarāgo …pe… sakilesoti?

Na hevaṁ vattabbe …pe…

nanu arahā nirāgo …pe… nikkilesoti?

Āmantā.

Hañci arahā nirāgo …pe… nikkileso, no ca vata re vattabbe—

“atthi kiñci saṁyojanaṁ appahāya parinibbānan”ti.

Na vattabbaṁ—

“atthi kiñci saṁyojanaṁ appahāya parinibbānan”ti?

Āmantā.

Arahā sabbaṁ buddhavisayaṁ jānātīti?

Na hevaṁ vattabbe.

Tena hi atthi kiñci saṁyojanaṁ appahāya parinibbānanti.

Parinibbānakathā niṭṭhitā.