abhidhamma » kv » kv22 » Kathāvatthu

Mahāpaṇṇāsaka

Bāvīsatimavagga

Abyākatakathā

Sabbaṁ supinagatassa cittaṁ abyākatanti?

Āmantā.

Supinantena pāṇaṁ haneyyāti?

Āmantā.

Hañci supinantena pāṇaṁ haneyya, no ca vata re vattabbe—

“sabbaṁ supinagatassa cittaṁ abyākatan”ti.

Supinantena adinnaṁ ādiyeyya …pe…

musā bhaṇeyya,

pisuṇaṁ bhaṇeyya,

pharusaṁ bhaṇeyya,

samphaṁ palapeyya,

sandhiṁ chindeyya,

nillopaṁ hareyya,

ekāgārikaṁ kareyya,

paripanthe tiṭṭheyya,

paradāraṁ gaccheyya,

gāmaghātakaṁ kareyya,

nigamaghātakaṁ kareyya,

supinantena methunaṁ dhammaṁ paṭiseveyya,

supinagatassa asuci mucceyya,

supinantena dānaṁ dadeyya,

cīvaraṁ dadeyya,

piṇḍapātaṁ dadeyya,

senāsanaṁ dadeyya,

gilānapaccayabhesajjaparikkhāraṁ dadeyya,

khādanīyaṁ dadeyya,

bhojanīyaṁ dadeyya,

pānīyaṁ dadeyya,

cetiyaṁ vandeyya,

cetiye mālaṁ āropeyya,

gandhaṁ āropeyya,

vilepanaṁ āropeyya …pe…

cetiyaṁ abhidakkhiṇaṁ kareyyāti?

Āmantā.

Hañci supinantena cetiyaṁ abhidakkhiṇaṁ kareyya, no ca vata re vattabbe—

“sabbaṁ supinagatassa cittaṁ abyākatan”ti.

Na vattabbaṁ—

“sabbaṁ supinagatassa cittaṁ abyākatan”ti?

Āmantā.

Nanu supinagatassa cittaṁ abbohāriyaṁ vuttaṁ bhagavatāti?

Āmantā.

Hañci supinagatassa cittaṁ abbohāriyaṁ vuttaṁ bhagavatā, tena vata re vattabbe—

“sabbaṁ supinagatassa cittaṁ abyākatan”ti.

Abyākatakathā niṭṭhitā.