abhidhamma » kv » kv22 » Kathāvatthu

Mahāpaṇṇāsaka

Bāvīsatimavagga

Āsevanapaccayakathā

Natthi kāci āsevanapaccayatāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“pāṇātipāto, bhikkhave, āsevito bhāvito bahulīkato nirayasaṁvattaniko tiracchānayonisaṁvattaniko pettivisayasaṁvattaniko, yo sabbalahuso pāṇātipātassa vipāko manussabhūtassa appāyukasaṁvattaniko hotī”ti.

Attheva suttantoti?

Āmantā.

Tena hi atthi kāci āsevanapaccayatāti.

Natthi kāci āsevanapaccayatāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“adinnādānaṁ, bhikkhave, āsevitaṁ bhāvitaṁ bahulīkataṁ nirayasaṁvattanikaṁ tiracchānayonisaṁvattanikaṁ pettivisayasaṁvattanikaṁ, yo sabbalahuso adinnādānassa vipāko manussabhūtassa bhogabyasanasaṁvattaniko hoti …pe…

yo sabbalahuso kāmesumicchācārassa vipāko manussabhūtassa sapattaverasaṁvattaniko hoti …pe…

yo sabbalahuso musāvādassa vipāko manussabhūtassa abbhūtabbhakkhānasaṁvattaniko hoti …pe…

yo sabbalahuso pisuṇāya vācāya vipāko manussabhūtassa mittehi bhedanasaṁvattaniko hoti …pe…

yo sabbalahuso pharusāya vācāya vipāko manussabhūtassa amanāpasaddasaṁvattaniko hoti …pe…

yo sabbalahuso samphappalāpassa vipāko manussabhūtassa anādeyyavācāsaṁvattaniko hoti, surāmerayapānaṁ, bhikkhave, āsevitaṁ …pe…

yo sabbalahuso surāmerayapānassa vipāko manussabhūtassa ummattakasaṁvattaniko hotī”ti.

Attheva suttantoti?

Āmantā.

Tena hi atthi kāci āsevanapaccayatāti.

Natthi kāci āsevanapaccayatāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“micchādiṭṭhi, bhikkhave, āsevitā bhāvitā bahulīkatā nirayasaṁvattanikā tiracchānayonisaṁvattanikā pettivisayasaṁvattanikā”ti.

Attheva suttantoti?

Āmantā.

Tena hi atthi kāci āsevanapaccayatāti.

Natthi kāci āsevanapaccayatāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“micchāsaṅkappo …pe…

micchāsamādhi, bhikkhave, āsevito bhāvito …pe… pettivisayasaṁvattaniko”ti.

Attheva suttantoti?

Āmantā.

Tena hi atthi kāci āsevanapaccayatāti.

Natthi kāci āsevanapaccayatāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“sammādiṭṭhi, bhikkhave, āsevitā bhāvitā bahulīkatā amatogadhā hoti amataparāyanā amatapariyosānā”ti.

Attheva suttantoti?

Āmantā.

Tena hi atthi kāci āsevanapaccayatāti.

Natthi kāci āsevanapaccayatāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“sammāsaṅkappo, bhikkhave, āsevito bhāvito bahulīkato …pe…

sammāsamādhi, bhikkhave, āsevito bhāvito bahulīkato amatogadho hoti amataparāyano amatapariyosāno”ti.

Attheva suttantoti?

Āmantā.

Tena hi atthi kāci āsevanapaccayatāti.

Āsevanapaccayakathā niṭṭhitā.