abhidhamma » kv » kv22 » Kathāvatthu

Mahāpaṇṇāsaka

Bāvīsatimavagga

Khaṇikakathā

Ekacittakkhaṇikā sabbe dhammāti?

Āmantā.

Citte mahāpathavī saṇṭhāti, mahāsamuddo saṇṭhāti, sinerupabbatarājā saṇṭhāti, āpo saṇṭhāti, tejo saṇṭhāti, vāyo saṇṭhāti, tiṇakaṭṭhavanappatayo saṇṭhahantīti?

Na hevaṁ vattabbe …pe….

Ekacittakkhaṇikā sabbe dhammāti?

Āmantā.

Cakkhāyatanaṁ cakkhuviññāṇena sahajātanti?

Na hevaṁ vattabbe …pe…

cakkhāyatanaṁ cakkhuviññāṇena sahajātanti?

Āmantā.

Nanu āyasmā sāriputto etadavoca—

“ajjhattikañceva, āvuso, cakkhuṁ aparibhinnaṁ hoti, bāhirā ca rūpā na āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti.

Ajjhattikañceva, āvuso, cakkhuṁ aparibhinnaṁ hoti, bāhirā ca rūpā āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti.

Yato ca kho, āvuso, ajjhattikañceva cakkhuṁ aparibhinnaṁ hoti, bāhirā ca rūpā āpāthaṁ āgacchanti, tajjo ca samannāhāro hoti, evaṁ tajjassa viññāṇabhāgassa pātubhāvo hotī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“cakkhāyatanaṁ cakkhuviññāṇena sahajātan”ti.

(…)

Sotāyatanaṁ …pe…

ghānāyatanaṁ …pe…

jivhāyatanaṁ …pe…

kāyāyatanaṁ kāyaviññāṇena sahajātanti?

Na hevaṁ vattabbe …pe…

kāyāyatanaṁ kāyaviññāṇena sahajātanti?

Āmantā.

Nanu āyasmā sāriputto etadavoca—

“ajjhattiko ceva, āvuso, kāyo aparibhinno hoti, bāhirā ca phoṭṭhabbā na āpāthaṁ āgacchanti, no ca …pe…

ajjhattiko ceva, āvuso, kāyo aparibhinno hoti, bāhirā ca phoṭṭhabbā āpāthaṁ āgacchanti, no ca …pe…

yato ca kho, āvuso, ajjhattiko ceva kāyo aparibhinno hoti, bāhirā ca phoṭṭhabbā āpāthaṁ āgacchanti, tajjo ca samannāhāro hoti, evaṁ tajjassa viññāṇabhāgassa pātubhāvo hotī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“kāyāyatanaṁ kāyaviññāṇena sahajātan”ti.

Na vattabbaṁ—

“ekacittakkhaṇikā sabbe dhammā”ti?

Āmantā.

Sabbe dhammā niccā dhuvā sassatā avipariṇāmadhammāti?

Na hevaṁ vattabbe.

Tena hi ekacittakkhaṇikā sabbe dhammāti.

Khaṇikakathā niṭṭhitā.

Bāvīsatimo vaggo.

Tassuddānaṁ

Atthi kiñci saṁyojanaṁ appahāya parinibbānaṁ,

arahā kusalacitto parinibbāyati,

arahā āneñje ṭhito parinibbāyati,

atthi gabbhaseyyāya dhammābhisamayo,

atthi gabbhaseyyāya arahattappatti,

atthi supinagatassa dhammābhisamayo,

atthi supinagatassa arahattappatti,

sabbaṁ supinagatassa cittaṁ abyākataṁ,

natthi kāci āsevanapaccayatā,

ekacittakkhaṇikā sabbe dhammāti.