abhidhamma » kv » kv23 » Kathāvatthu

Mahāpaṇṇāsaka

Tevīsatimavagga

Issariyakāmakārikādikathā

Bodhisatto issariyakāmakārikāhetu vinipātaṁ gacchatīti?

Āmantā.

Bodhisatto issariyakāmakārikāhetu nirayaṁ gacchati,

sañjīvaṁ gacchati,

kālasuttaṁ gacchati,

tāpanaṁ gacchati,

mahātāpanaṁ gacchati,

saṅghātakaṁ gacchati,

roruvaṁ gacchati …pe…

avīciṁ gacchatīti?

Na hevaṁ vattabbe …pe….

Bodhisatto issariyakāmakārikāhetu vinipātaṁ gacchatīti?

Āmantā.

“Bodhisatto issariyakāmakārikāhetu vinipātaṁ gacchatī”ti—

attheva suttantoti?

Natthi.

Hañci “bodhisatto issariyakāmakārikāhetu vinipātaṁ gacchatī”ti—

nattheva suttanto, no ca vata re vattabbe—

“bodhisatto issariyakāmakārikāhetu vinipātaṁ gacchatī”ti.

Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṁ okkamatīti?

Āmantā.

Bodhisatto issariyakāmakārikāhetu nirayaṁ upapajjeyya, tiracchānayoniṁ upapajjeyyāti?

Na hevaṁ vattabbe …pe….

Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṁ okkamatīti?

Āmantā.

Bodhisatto iddhimāti?

Na hevaṁ vattabbe …pe…

bodhisatto iddhimāti?

Āmantā.

Bodhisattena chandiddhipādo bhāvito …pe…

vīriyiddhipādo …pe…

cittiddhipādo …pe…

vīmaṁsiddhipādo bhāvitoti?

Na hevaṁ vattabbe …pe….

Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṁ okkamatīti?

Āmantā.

“Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṁ okkamatī”ti—

attheva suttantoti?

Natthi.

Hañci “bodhisatto issariyakāmakārikāhetu gabbhaseyyaṁ okkamatī”ti—

nattheva suttanto, no ca vata re vattabbe—

“bodhisatto issariyakāmakārikāhetu gabbhaseyyaṁ okkamatī”ti.

Bodhisatto issariyakāmakārikāhetu dukkarakārikaṁ akāsīti?

Āmantā.

Bodhisatto issariyakāmakārikāhetu “sassato loko”ti paccāgacchi,

“asassato loko”ti …pe…

“antavā loko”ti …pe…

“anantavā loko”ti …

“taṁ jīvaṁ taṁ sarīran”ti …

“aññaṁ jīvaṁ aññaṁ sarīran”ti …

“hoti tathāgato paraṁ maraṇā”ti …

“na hoti tathāgato paraṁ maraṇā”ti …

“hoti ca na ca hoti tathāgato paraṁ maraṇā”ti …pe…

“neva hoti na na hoti tathāgato paraṁ maraṇā”ti paccāgacchīti?

Na hevaṁ vattabbe …pe….

Bodhisatto issariyakāmakārikāhetu dukkarakārikaṁ akāsīti?

Āmantā.

“Bodhisatto issariyakāmakārikāhetu dukkarakārikaṁ akāsī”ti—

attheva suttantoti?

Natthi.

Hañci “bodhisatto issariyakāmakārikāhetu dukkarakārikaṁ akāsī”ti—

nattheva suttanto, no ca vata re vattabbe—

“bodhisatto issariyakāmakārikāhetu dukkarakārikaṁ akāsī”ti.

Bodhisatto issariyakāmakārikāhetu aparantapaṁ akāsi, aññaṁ satthāraṁ uddisīti?

Āmantā.

Bodhisatto issariyakāmakārikāhetu “sassato loko”ti paccāgacchi …pe…

“neva hoti na na hoti tathāgato paraṁ maraṇā”ti paccāgacchīti?

Na hevaṁ vattabbe …pe….

Bodhisatto issariyakāmakārikāhetu aññaṁ satthāraṁ uddisīti?

Āmantā.

“Bodhisatto issariyakāmakārikāhetu aññaṁ satthāraṁ uddisī”ti—

attheva suttantoti?

Natthi.

Hañci “bodhisatto issariyakāmakārikāhetu aññaṁ satthāraṁ uddisī”ti—

nattheva suttanto, no ca vata re vattabbe—

“bodhisatto issariyakāmakārikāhetu aññaṁ satthāraṁ uddisī”ti.

Issariyakāmakārikākathā niṭṭhitā.