sutta » kn » mil » Milindapañha

1. Ārambhakathā

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Milindo nāma so rājā,

sāgalāyaṁ puruttame;

Upagañchi nāgasenaṁ,

gaṅgā ca yathā sāgaraṁ.

Āsajja rājā citrakathiṁ,

ukkādhāraṁ tamonudaṁ;

Apucchi nipuṇe pañhe,

ṭhānāṭṭhānagate puthū.

Pucchā visajjanā ceva,

gambhīratthūpanissitā;

Hadayaṅgamā kaṇṇasukhā,

abbhutā lomahaṁsanā.

Abhidhammavinayogāḷhā,

suttajālasamattitā;

Nāgasenakathā citrā,

opammehi nayehi ca.

Tattha ñāṇaṁ paṇidhāya,

hāsayitvāna mānasaṁ;

Suṇātha nipuṇe pañhe,

kaṅkhāṭṭhānavidālaneti.

Taṁ yathānusūyate—

atthi yonakānaṁ nānāpuṭabhedanaṁ sāgalaṁ nāma nagaraṁ nadīpabbatasobhitaṁ ramaṇīyabhūmippadesabhāgaṁ ārāmuyyānopavanataḷākapokkharaṇisampannaṁ nadīpabbatavanarāmaṇeyyakaṁ sutavantanimmitaṁ nihatapaccatthikaṁ paccāmittānupapīḷitaṁ vividhavicitradaḷhamaṭṭālakoṭṭhakaṁ varapavaragopuratoraṇaṁ gambhīraparikhāpaṇḍarapākāraparikkhittantepuraṁ.

Suvibhattavīthicaccaracatukkasiṅghāṭakaṁ suppasāritānekavidhavarabhaṇḍaparipūritantarāpaṇaṁ vividhadānaggasatasamupasobhitaṁ himagirisikharasaṅkāsavarabhavanasatasahassappaṭimaṇḍitaṁ gajahayarathapattisamākulaṁ abhirūpanaranārigaṇānucaritaṁ ākiṇṇajanamanussaṁ puthukhattiyabrāhmaṇavessasuddaṁ vividhasamaṇabrāhmaṇasabhājanasaṅghaṭitaṁ bahuvidhavijjāvanta naraciranisevitaṁ kāsikakoṭumbarikādinānāvidhavatthāpaṇasampannaṁ suppasāritarucirabahuvidhapupphagandhāpaṇaṁ gandhagandhitaṁ āsīsanīyabahuratanaparipūritaṁ disāmukhasuppasāritāpaṇaṁ siṅgāravāṇijagaṇānucaritaṁ kahāpaṇarajatasuvaṇṇakaṁsapattharaparipūraṁ pajjotamānanidhiniketaṁ pahūtadhanadhaññavittūpakaraṇaṁ paripuṇṇakosakoṭṭhāgāraṁ bahvannapānaṁ bahuvidhakhajjabhojjaleyyapeyyasāyanīyaṁ uttarakurusaṅkāsaṁ sampannasassaṁ āḷakamandā viya devapuraṁ.

Ettha ṭhatvā tesaṁ pubbakammaṁ kathetabbaṁ, kathentena ca chadhā vibhajitvā kathetabbaṁ.

Seyyathidaṁ—

pubbayogo milindapañhaṁ lakkhaṇapañhaṁ meṇḍakapañhaṁ anumānapañhaṁ opammakathāpañhanti.

Tattha milindapañho lakkhaṇapañho, vimaticchedanapañhoti duvidho.

Meṇḍakapañhopi mahāvaggo, yogikathāpañhoti duvidho.