sutta » kn » mil » Milindapañha

Arūpadhammavavatthānavagga

3. Dukkhappahānavāyamapañha

Rājā āha—

“bhante nāgasena, kiṁ tumhe atītassa dukkhassa pahānāya vāyamathā”ti?

“Na hi, mahārājā”ti.

“Kiṁ pana, bhante, anāgatassa dukkhassa pahānāya vāyamathā”ti?

“Na hi, mahārājā”ti.

“Kiṁ pana paccuppannassa dukkhassa pahānāya vāyamathā”ti?

“Na hi, mahārājā”ti.

“Yadi tumhe na atītassa dukkhassa pahānāya vāyamatha, na anāgatassa dukkhassa pahānāya vāyamatha, na paccuppannassa dukkhassa pahānāya vāyamatha, atha kimatthāya vāyamathā”ti.

Thero āha—

“‘kinti, mahārāja, idañca dukkhaṁ nirujjheyya, aññañca dukkhaṁ nuppajjeyyā’ti etadatthāya vāyamāmā”ti.

“Atthi pana te, bhante nāgasena, anāgataṁ dukkhan”ti?

“Natthi, mahārājā”ti.

“Tumhe kho, bhante nāgasena, atipaṇḍitā, ye tumhe asantānaṁ anāgatānaṁ dukkhānaṁ pahānāya vāyamathā”ti?

“Atthi pana te, mahārāja, keci paṭirājāno paccatthikā paccāmittā paccupaṭṭhitā hontī”ti?

“Āma, bhante, atthī”ti.

“Kiṁ nu kho, mahārāja, tadā tumhe parikhaṁ khaṇāpeyyātha, pākāraṁ cināpeyyātha gopuraṁ kārāpeyyātha, aṭṭālakaṁ kārāpeyyātha, dhaññaṁ atiharāpeyyāthā”ti?

“Na hi, bhante, paṭikacceva taṁ paṭiyattaṁ hotī”ti.

“Kiṁ tumhe, mahārāja, tadā hatthismiṁ sikkheyyātha, assasmiṁ sikkheyyātha, rathasmiṁ sikkheyyātha, dhanusmiṁ sikkheyyātha, tharusmiṁ sikkheyyāthā”ti?

“Na hi, bhante, paṭikacceva taṁ sikkhitaṁ hotī”ti.

“Kissatthāyā”ti?

“Anāgatānaṁ, bhante, bhayānaṁ paṭibāhanatthāyā”ti.

“Kiṁ nu kho, mahārāja, atthi anāgataṁ bhayan”ti?

“Natthi, bhante”ti.

“Tumhe ca kho, mahārāja, atipaṇḍitā, ye tumhe asantānaṁ anāgatānaṁ bhayānaṁ paṭibāhanatthāya paṭiyādethā”ti.

“Bhiyyo opammaṁ karohī”ti.

“Taṁ kiṁ maññasi, mahārāja, yadā tvaṁ pipāsito bhaveyyāsi, tadā tvaṁ udapānaṁ khaṇāpeyyāsi, pokkharaṇiṁ khaṇāpeyyāsi, taḷākaṁ khaṇāpeyyāsi ‘pānīyaṁ pivissāmī’”ti?

“Na hi, bhante, paṭikacceva taṁ paṭiyattaṁ hotī”ti.

“Kissatthāyā”ti?

“Anāgatānaṁ, bhante, pipāsānaṁ paṭibāhanatthāya paṭiyattaṁ hotī”ti.

“Atthi pana, mahārāja, anāgatā pipāsā”ti?

“Natthi, bhante”ti.

“Tumhe kho, mahārāja, atipaṇḍitā, ye tumhe asantānaṁ anāgatānaṁ pipāsānaṁ paṭibāhanatthāya taṁ paṭiyādethā”ti.

“Bhiyyo opammaṁ karohī”ti.

“Taṁ kiṁ maññasi, mahārāja, yadā tvaṁ bubhukkhito bhaveyyāsi, tadā tvaṁ khettaṁ kasāpeyyāsi, sāliṁ vapāpeyyāsi ‘bhattaṁ bhuñjissāmī’”ti?

“Na hi, bhante, paṭikacceva taṁ paṭiyattaṁ hotī”ti.

“Kissatthāyā”ti.

“Anāgatānaṁ, bhante, bubhukkhānaṁ paṭibāhanatthāyā”ti.

“Atthi pana, mahārāja, anāgatā bubhukkhā”ti?

“Natthi, bhante”ti.

“Tumhe kho, mahārāja, atipaṇḍitā, ye tumhe asantānaṁ anāgatānaṁ bubhukkhānaṁ paṭibāhanatthāya paṭiyādethā”ti.

“Kallosi, bhante nāgasenā”ti.

Dukkhappahānavāyamapañho tatiyo.