sutta » kn » mil » Milindapañha

Arūpadhammavavatthānavagga

4. Brahmalokapañha

Rājā āha—

“bhante nāgasena, kīvadūro ito brahmaloko”ti?

“Dūro kho, mahārāja, ito brahmaloko kūṭāgāramattā silā tamhā patitā ahorattena aṭṭhacattālīsayojanasahassāni bhassamānā catūhi māsehi pathaviyaṁ patiṭṭhaheyyā”ti.

“Bhante nāgasena, tumhe evaṁ bhaṇatha—

‘seyyathāpi balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya;

evameva iddhimā bhikkhu cetovasippatto jambudīpe antarahito brahmaloke pātubhaveyyā’ti etaṁ vacanaṁ na saddahāmi, evaṁ atisīghaṁ tāva bahūni yojanasatāni gacchissatī”ti.

Thero āha—

“kuhiṁ pana, mahārāja, tava jātabhūmī”ti?

“Atthi, bhante, alasando nāma dīpo, tatthāhaṁ jāto”ti.

“Kīva dūro, mahārāja, ito alasando hotī”ti?

“Dvimattāni, bhante, yojanasatānī”ti.

“Abhijānāsi nu tvaṁ, mahārāja, tattha kiñcideva karaṇīyaṁ karitvā saritā”ti?

“Āma, bhante, sarāmī”ti.

“Lahuṁ kho tvaṁ, mahārāja, gatosi dvimattāni yojanasatānī”ti.

“Kallosi, bhante nāgasenā”ti.

Brahmalokapañho catuttho.