sutta » kn » mil » Milindapañha

Arūpadhammavavatthānavagga

9. Uttarakurukādigamanapañha

Rājā āha—

“bhante nāgasena, atthi koci, yo iminā sarīrena uttarakuruṁ vā gaccheyya, brahmalokaṁ vā, aññaṁ vā pana dīpan”ti?

“Atthi, mahārāja, yo iminā cātummahābhūtikena kāyena uttarakuruṁ vā gaccheyya, brahmalokaṁ vā, aññaṁ vā pana dīpan”ti.

“Kathaṁ, bhante nāgasena, iminā cātummahābhūtikena kāyena uttarakuruṁ vā gaccheyya, brahmalokaṁ vā, aññaṁ vā pana dīpan”ti?

“Abhijānāsi nu tvaṁ, mahārāja, imissā pathaviyā vidatthiṁ vā ratanaṁ vā laṅghitā”ti?

“Āma, bhante, abhijānāmi ‘ahaṁ, bhante nāgasena, aṭṭhapi rataniyo laṅghemī’”ti.

“Kathaṁ tvaṁ, mahārāja, aṭṭhapi rataniyo laṅghesī”ti?

“Ahañhi, bhante, cittaṁ uppādemi ‘ettha nipatissāmī’ti saha cittuppādena kāyo me lahuko hotī”ti.

“Evameva kho, mahārāja, iddhimā bhikkhu cetovasippatto kāyaṁ citte samāropetvā cittavasena vehāsaṁ gacchatī”ti.

“Kallosi, bhante nāgasenā”ti.

Uttarakurukādigamanapañho navamo.