sutta » kn » mil » Milindapañha

Arūpadhammavavatthānavagga

14. Sukhumapañha

Rājā āha—

“bhante nāgasena, sakkā sabbaṁ sukhumaṁ chinditun”ti?

“Āma, mahārāja, sakkā sabbaṁ sukhumaṁ chinditun”ti.

“Kiṁ pana, bhante, sabbaṁ sukhuman”ti?

“Dhammo kho, mahārāja, sabbasukhumo, na kho, mahārāja, dhammā sabbe sukhumā, ‘sukhuman’ti vā ‘thūlan’ti vā dhammānametamadhivacanaṁ.

Yaṁ kiñci chinditabbaṁ, sabbaṁ taṁ paññāya chindati, natthi dutiyaṁ paññāya chedanan”ti.

“Kallosi, bhante nāgasenā”ti.

Sukhumapañho cuddasamo.