sutta » kn » mil » Milindapañha

8. Milindapañhapucchāvisajjanā

Thero āha—

“jānāsi kho, mahārāja, sampati kā velā”ti?

“Āma, bhante, jānāmi ‘sampati paṭhamo yāmo atikkanto, majjhimo yāmo pavattati, ukkā padīpīyanti, cattāri paṭākāni āṇattāni gamissanti bhaṇḍato rājadeyyānī’”ti.

Yonakā evamāhaṁsu “kallosi, mahārāja, paṇḍito thero”ti.

“Āma, bhaṇe, paṇḍito thero, ediso ācariyo bhaveyya mādiso ca antevāsī, nacirasseva paṇḍito dhammaṁ ājāneyyā”ti.

Tassa pañhaveyyākaraṇena tuṭṭho rājā theraṁ nāgasenaṁ satasahassagghanakena kambalena acchādetvā “bhante nāgasena, ajjatagge te aṭṭhasataṁ bhattaṁ paññapemi, yaṁ kiñci antepure kappiyaṁ, tena ca pavāremī”ti—āha.

“Alaṁ, mahārāja jīvāmī”ti.

“Jānāmi, bhante nāgasena, jīvasi, api ca attānañca rakkha, mamañca rakkhāhī”ti.

“Kathaṁ attānaṁ rakkhasi, ‘nāgaseno milindaṁ rājānaṁ pasādeti, na ca kiñci alabhī’ti parāpavādo āgaccheyyāti, evaṁ attānaṁ rakkha.

Kathaṁ mamaṁ rakkhasi, ‘milindo rājā pasanno pasannākāraṁ na karotī’ti parāpavādo āgaccheyyāti, evaṁ mamaṁ rakkhāhī”ti.

“Tathā hotu, mahārājā”ti.

“Seyyathāpi, bhante, sīho migarājā suvaṇṇapañjare pakkhittopi bahimukhoyeva hoti;

evameva kho ahaṁ, bhante, kiñcāpi agāraṁ ajjhāvasāmi bahimukho yeva pana acchāmi.

Sace ahaṁ, bhante, agārasmā anāgāriyaṁ pabbajeyyaṁ, na ciraṁ jīveyyaṁ, bahū me paccatthikā”ti.

Atha kho āyasmā nāgaseno milindassa rañño pañhaṁ visajjetvā uṭṭhāyāsanā saṅghārāmaṁ agamāsi.

Acirapakkante ca āyasmante nāgasene milindassa rañño etadahosi—

“kiṁ mayā pucchitaṁ, kiṁ bhadantena nāgasenena visajjitan”ti?

Atha kho milindassa rañño etadahosi—

“sabbaṁ mayā supucchitaṁ, sabbaṁ bhadantena nāgasenena suvisajjitan”ti.

Āyasmatopi nāgasenassa saṅghārāmagatassa etadahosi—

“kiṁ milindena raññā pucchitaṁ, kiṁ mayā visajjitan”ti.

Atha kho āyasmato nāgasenassa etadahosi—

“sabbaṁ milindena raññā supucchitaṁ, sabbaṁ mayā suvisajjitan”ti.

Atha kho āyasmā nāgaseno tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena milindassa rañño nivesanaṁ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi.

Atha kho milindo rājā āyasmantaṁ nāgasenaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho milindo rājā āyasmantaṁ nāgasenaṁ etadavoca—

“Mā kho bhadantassa evaṁ ahosi ‘nāgaseno mayā pañhaṁ pucchito’ti teneva somanassena taṁ rattāvasesaṁ vītināmesīti na te evaṁ daṭṭhabbaṁ.

Tassa mayhaṁ, bhante, taṁ rattāvasesaṁ etadahosi—

‘kiṁ mayā pucchitaṁ, kiṁ bhadantena visajjitan’ti, ‘sabbaṁ mayā supucchitaṁ, sabbaṁ bhadantena suvisajjitan’”ti.

Theropi evamāha—

“mā kho mahārājassa evaṁ ahosi ‘milindassa rañño mayā pañho visajjito’ti teneva somanassena taṁ rattāvasesaṁ vītināmesīti na te evaṁ daṭṭhabbaṁ.

Tassa mayhaṁ, mahārāja, taṁ rattāvasesaṁ etadahosi—

‘kiṁ milindena raññā pucchitaṁ, kiṁ mayā visajjitan’ti, ‘sabbaṁ milindena raññā supucchitaṁ, sabbaṁ mayā suvisajjitan’”ti itiha te mahānāgā aññamaññassa subhāsitaṁ samanumodiṁsūti.

Milindapañhapucchāvisajjanā niṭṭhitā.