sutta » kn » mil » Milindapañha

Meṇḍakapañhārambhakathā

Upāsakaguṇavagga

1. Aṭṭhamantaparivajjanīyaṭṭhāna

Bhassappavādo vetaṇḍī,

atibuddhi vicakkhaṇo;

Milindo ñāṇabhedāya,

nāgasenamupāgami.

Vasanto tassa chāyāya,

paripucchaṁ punappunaṁ;

Pabhinnabuddhi hutvāna,

sopi āsi tipeṭako.

Navaṅgaṁ anumajjanto,

rattibhāge rahogato;

Addakkhi meṇḍake pañhe,

dunniveṭhe saniggahe.

“Pariyāyabhāsitaṁ atthi,

atthi sandhāyabhāsitaṁ;

Sabhāvabhāsitaṁ atthi,

dhammarājassa sāsane.

Tesamatthaṁ aviññāya,

meṇḍake jinabhāsite;

Anāgatamhi addhāne,

viggaho tattha hessati.

Handa kathiṁ pasādetvā,

chejjāpessāmi meṇḍake;

Tassa niddiṭṭhamaggena,

niddisissantyanāgate”ti.

Atha kho milindo rājā pabhātāya rattiyā uddhaste aruṇe sīsaṁ nhatvā sirasi añjaliṁ paggahetvā atītānāgatapaccuppanne sammāsambuddhe anussaritvā aṭṭha vattapadāni samādiyi “ito me anāgatāni satta divasāni aṭṭha guṇe samādiyitvā tapo caritabbo bhavissati, sohaṁ ciṇṇatapo samāno ācariyaṁ ārādhetvā meṇḍake pañhe pucchissāmī”ti.

Atha kho milindo rājā pakatidussayugaṁ apanetvā ābharaṇāni ca omuñcitvā kāsāvaṁ nivāsetvā muṇḍakapaṭisīsakaṁ sīse paṭimuñcitvā munibhāvamupagantvā aṭṭha guṇe samādiyi “imaṁ sattāhaṁ mayā na rājattho anusāsitabbo, na rāgūpasañhitaṁ cittaṁ uppādetabbaṁ, na dosūpasañhitaṁ cittaṁ uppādetabbaṁ, na mohūpasañhitaṁ cittaṁ uppādetabbaṁ, dāsakammakaraporise janepi nivātavuttinā bhavitabbaṁ, kāyikaṁ vācasikaṁ anurakkhitabbaṁ, chapi āyatanāni niravasesato anurakkhitabbāni, mettābhāvanāya mānasaṁ pakkhipitabban”ti.

Ime aṭṭha guṇe samādiyitvā tesveva aṭṭhasu guṇesu mānasaṁ patiṭṭhapetvā bahi anikkhamitvā sattāhaṁ vītināmetvā aṭṭhame divase pabhātāya rattiyā pageva pātarāsaṁ katvā okkhittacakkhu mitabhāṇī susaṇṭhitena iriyāpathena avikkhittena cittena haṭṭhena udaggena vippasannena theraṁ nāgasenaṁ upasaṅkamitvā therassa pāde sirasā vanditvā ekamantaṁ ṭhito idamavoca—

“Atthi me, bhante nāgasena, koci attho tumhehi saddhiṁ mantayitabbo, na tattha añño koci tatiyo icchitabbo, suññe okāse pavivitte araññe aṭṭhaṅgupāgate samaṇasāruppe.

Tattha so pañho pucchitabbo bhavissati, tattha me guyhaṁ na kātabbaṁ na rahassakaṁ, arahāmahaṁ rahassakaṁ suṇituṁ sumantane upagate, upamāyapi so attho upaparikkhitabbo, yathā kiṁ viya, yathā nāma, bhante nāgasena, mahāpathavī nikkhepaṁ arahati nikkhepe upagate.

Evameva kho, bhante nāgasena, arahāmahaṁ rahassakaṁ suṇituṁ sumantane upagate”ti.

Garunā saha pavivittapavanaṁ pavisitvā idamavoca—

“bhante nāgasena, idha purisena mantayitukāmena aṭṭha ṭhānāni parivajjayitabbāni bhavanti, na tesu ṭhānesu viññū puriso atthaṁ manteti, mantitopi attho paripatati na sambhavati.

Katamāni aṭṭha ṭhānāni?

Visamaṭṭhānaṁ parivajjanīyaṁ, sabhayaṁ parivajjanīyaṁ, ativātaṭṭhānaṁ parivajjanīyaṁ, paṭicchannaṭṭhānaṁ parivajjanīyaṁ, devaṭṭhānaṁ parivajjanīyaṁ, pantho parivajjanīyo, saṅgāmo parivajjanīyo, udakatitthaṁ parivajjanīyaṁ.

Imāni aṭṭha ṭhānāni parivajjanīyānī”ti.

Thero āha—

“ko doso visamaṭṭhāne, sabhaye, ativāte, paṭicchanne, devaṭṭhāne, panthe, saṅgāme, udakatitthe”ti?

“Visame, bhante nāgasena, mantito attho vikirati vidhamati paggharati na sambhavati, sabhaye mano santassati, santassito na sammā atthaṁ samanupassati, ativāte saddo avibhūto hoti, paṭicchanne upassutiṁ tiṭṭhanti, devaṭṭhāne mantito attho garukaṁ pariṇamati, panthe mantito attho tuccho bhavati, saṅgāme cañcalo bhavati, udakatitthe pākaṭo bhavati.

Bhavatīha—

‘Visamaṁ sabhayaṁ ativāto,

Paṭicchannaṁ devanissitaṁ;

Pantho ca saṅgāmo titthaṁ,

Aṭṭhete parivajjiyā’”ti.

Aṭṭha mantanassa parivajjanīyaṭṭhānāni.