sutta » kn » mil » Milindapañha

Meṇḍakapañhārambhakathā

Upāsakaguṇavagga

2. Aṭṭhamantavināsakapuggala

“Bhante nāgasena, aṭṭhime puggalā mantiyamānā mantitaṁ atthaṁ byāpādenti.

Katame aṭṭha?

Rāgacarito dosacarito mohacarito mānacarito luddho alaso ekacintī bāloti.

Ime aṭṭha puggalā mantitaṁ atthaṁ byāpādentī”ti.

Thero āha—

“tesaṁ ko doso”ti?

“Rāgacarito, bhante nāgasena, rāgavasena mantitaṁ atthaṁ byāpādeti, dosacarito dosavasena mantitaṁ atthaṁ byāpādeti, mohacarito mohavasena mantitaṁ atthaṁ byāpādeti, mānacarito mānavasena mantitaṁ atthaṁ byāpādeti, luddho lobhavasena mantitaṁ atthaṁ byāpādeti, alaso alasatāya mantitaṁ atthaṁ byāpādeti, ekacintī ekacintitāya mantitaṁ atthaṁ byāpādeti, bālo bālatāya mantitaṁ atthaṁ byāpādeti.

Bhavatīha—

‘Ratto duṭṭho ca mūḷho ca,

mānī luddho tathālaso;

Ekacintī ca bālo ca,

ete atthavināsakā’”ti.

Aṭṭha mantavināsakapuggalā.