sutta » kn » mil » Milindapañha

Meṇḍakapañhārambhakathā

Upāsakaguṇavagga

4. Aṭṭhapaññāpaṭilābhakāraṇa

“Bhante nāgasena, aṭṭhahi kāraṇehi buddhi pariṇamati paripākaṁ gacchati.

Katamehi aṭṭhahi?

Vayapariṇāmena buddhi pariṇamati paripākaṁ gacchati, yasapariṇāmena buddhi pariṇamati paripākaṁ gacchati, paripucchāya buddhi pariṇamati paripākaṁ gacchati, titthasaṁvāsena buddhi pariṇamati paripākaṁ gacchati, yoniso manasikārena buddhi pariṇamati paripākaṁ gacchati, sākacchāya buddhi pariṇamati paripākaṁ gacchati, snehūpasevanena buddhi pariṇamati paripākaṁ gacchati, patirūpadesavāsena buddhi pariṇamati paripākaṁ gacchati.

Bhavatīha—

‘Vayena yasapucchāhi,

titthavāsena yoniso;

Sākacchā snehasaṁsevā,

patirūpavasena ca.

Etāni aṭṭha ṭhānāni,

buddhivisadakāraṇā;

Yesaṁ etāni sambhonti,

tesaṁ buddhi pabhijjatī’”ti.

Aṭṭha paññāpaṭilābhakāraṇāni.