sutta » kn » mil » Milindapañha

Meṇḍakapañhārambhakathā

Upāsakaguṇavagga

5. Ācariyaguṇa

“Bhante nāgasena, ayaṁ bhūmibhāgo aṭṭha mantadosavivajjito, ahañca loke paramo mantisahāyo, guyhamanurakkhī cāhaṁ yāvāhaṁ jīvissāmi tāva guyhamanurakkhissāmi, aṭṭhahi ca me kāraṇehi buddhi pariṇāmaṁ gatā, dullabho etarahi mādiso antevāsī, sammā paṭipanne antevāsike ye ācariyānaṁ pañcavīsati ācariyaguṇā, tehi guṇehi ācariyena sammā paṭipajjitabbaṁ.

Katame pañcavīsati guṇā?

Idha, bhante nāgasena, ācariyena antevāsimhi satataṁ samitaṁ ārakkhā upaṭṭhapetabbā, asevanasevanā jānitabbā, pamattāppamattā jānitabbā, seyyāvakāso jānitabbo, gelaññaṁ jānitabbaṁ, bhojanassa laddhāladdhaṁ jānitabbaṁ, viseso jānitabbo, pattagataṁ saṁvibhajitabbaṁ, assāsitabbo ‘mā bhāyi, attho te abhikkamatī’ti, ‘iminā puggalena paṭicaratī’ti paṭicāro jānitabbo, gāme paṭicāro jānitabbo, vihāre paṭicāro jānitabbo, na tena hāso davo kātabbo, tena saha ālāpo kātabbo, chiddaṁ disvā adhivāsetabbaṁ, sakkaccakārinā bhavitabbaṁ, akhaṇḍakārinā bhavitabbaṁ, arahassakārinā bhavitabbaṁ, niravasesakārinā bhavitabbaṁ, ‘janemimaṁ sippesū’ti janakacittaṁ upaṭṭhapetabbaṁ, ‘kathaṁ ayaṁ na parihāyeyyā’ti vaḍḍhicittaṁ upaṭṭhapetabbaṁ, ‘balavaṁ imaṁ karomi sikkhābalenā’ti cittaṁ upaṭṭhapetabbaṁ, mettacittaṁ upaṭṭhapetabbaṁ, āpadāsu na vijahitabbaṁ, karaṇīye nappamajjitabbaṁ, khalite dhammena paggahetabboti.

Ime kho, bhante, pañcavīsati ācariyassa ācariyaguṇā, tehi guṇehi mayi sammā paṭipajjassu, saṁsayo me, bhante, uppanno, atthi meṇḍakapañhā jinabhāsitā, anāgate addhāne tattha viggaho uppajjissati, anāgate ca addhāne dullabhā bhavissanti tumhādisā buddhimanto, tesu me pañhesu cakkhuṁ dehi paravādānaṁ niggahāyā”ti.