sutta » kn » mil » Milindapañha

Meṇḍakapañhārambhakathā

Upāsakaguṇavagga

6. Upāsakaguṇa

Thero “sādhū”ti sampaṭicchitvā dasa upāsakassa upāsakaguṇe paridīpesi.

“Dasa ime, mahārāja, upāsakassa upāsakaguṇā.

Katame dasa, idha, mahārāja, upāsako saṅghena samānasukhadukkho hoti, dhammādhipateyyo hoti, yathābalaṁ saṁvibhāgarato hoti, jinasāsanaparihāniṁ disvā abhivaḍḍhiyā vāyamati.

Sammādiṭṭhiko hoti, apagatakotūhalamaṅgaliko jīvitahetupi na aññaṁ satthāraṁ uddisati, kāyikavācasikañcassa rakkhitaṁ hoti, samaggārāmo hoti samaggarato, anusūyako hoti, na ca kuhanavasena sāsane carati, buddhaṁ saraṇaṁ gato hoti, dhammaṁ saraṇaṁ gato hoti, saṅghaṁ saraṇaṁ gato hoti.

Ime kho, mahārāja, dasa upāsakassa upāsakaguṇā, te sabbe guṇā tayi saṁvijjanti, taṁ te yuttaṁ pattaṁ anucchavikaṁ patirūpaṁ yaṁ tvaṁ jinasāsanaparihāniṁ disvā abhivaḍḍhiṁ icchasi, karomi te okāsaṁ, puccha maṁ tvaṁ yathāsukhan”ti.

Meṇḍakapañhārambhakathā niṭṭhitā.