sutta » kn » mil » Milindapañha

Meṇḍakapañha

Iddhibalavagga

10 Iddhibaladassanapañha

“Bhante nāgasena, bhāsitampetaṁ bhagavatā—

‘tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’ti.

Puna ca bhaṇitaṁ—

‘ito tiṇṇaṁ māsānaṁ accayena tathāgato parinibbāyissatī’ti.

Yadi, bhante nāgasena, bhagavatā bhaṇitaṁ—

‘tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā …pe… kappāvasesaṁ vā’ti, tena hi temāsaparicchedo micchā.

Yadi, bhante, tathāgatena bhaṇitaṁ—

‘ito tiṇṇaṁ māsānaṁ accayena tathāgato parinibbāyissatī’ti, tena hi ‘tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā …pe… kappāvasesaṁ vā’ti tampi vacanaṁ micchā.

Natthi tathāgatānaṁ aṭṭhāne gajjitaṁ.

Amoghavacanā buddhā bhagavanto tathavacanā advejjhavacanā.

Ayampi ubhato koṭiko pañho gambhīro sunipuṇo dunnijjhāpayo tavānuppatto, bhindetaṁ diṭṭhijālaṁ, ekaṁse ṭhapaya, bhinda paravādan”ti.

“Bhāsitampetaṁ, mahārāja, bhagavatā ‘tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā …pe… kappāvasesaṁ vā’ti, temāsaparicchedo ca bhaṇito, so ca pana kappo āyukappo vuccati.

Na, mahārāja, bhagavā attano balaṁ kittayamāno evamāha, iddhibalaṁ pana, mahārāja, bhagavā parikittayamāno evamāha—

‘tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā …pe… kappāvasesaṁ vā’ti.

Yathā, mahārāja, rañño assājānīyo bhaveyya sīghagati anilajavo, tassa rājā javabalaṁ parikittayanto sanegamajānapadabhaṭabalabrāhmaṇagahapatikaamaccajanamajjhe evaṁ vadeyya ‘ākaṅkhamāno me, bho, ayaṁ hayavaro sāgarajalapariyantaṁ mahiṁ anuvicaritvā khaṇena idhāgaccheyyā’ti, na ca taṁ javagatiṁ tassaṁ parisāyaṁ dasseyya, vijjati ca so javo tassa, samattho ca so khaṇena sāgarajalapariyantaṁ mahiṁ anuvicarituṁ.

Evameva kho, mahārāja, bhagavā attano iddhibalaṁ parikittayamāno evamāha, tampi tevijjānaṁ chaḷabhiññānaṁ arahantānaṁ vimalakhīṇāsavānaṁ devamanussānañca majjhe nisīditvā bhaṇitaṁ—

‘tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’ti.

Vijjati ca taṁ, mahārāja, iddhibalaṁ bhagavato, samattho ca bhagavā iddhibalena kappaṁ vā ṭhātuṁ kappāvasesaṁ vā, na ca bhagavā taṁ iddhibalaṁ tassaṁ parisāyaṁ dasseti, anatthiko, mahārāja, bhagavā sabbabhavehi, garahitā ca tathāgatassa sabbabhavā.

Bhāsitampetaṁ, mahārāja, bhagavatā—

‘seyyathāpi, bhikkhave, appamattakopi gūtho duggandho hoti;

evameva kho ahaṁ, bhikkhave, appamattakampi bhavaṁ na vaṇṇemi antamaso accharāsaṅghātamattampī’ti api nu kho, mahārāja, bhagavā sabbabhavagatiyoniyo gūthasamaṁ disvā iddhibalaṁ nissāya bhavesu chandarāgaṁ kareyyā”ti?

“Na hi, bhante”ti.

“Tena hi, mahārāja, bhagavā iddhibalaṁ parikittayamāno evarūpaṁ buddhasīhanādamabhinadī”ti.

“Sādhu, bhante nāgasena, evametaṁ tathā sampaṭicchāmī”ti.

Iddhibaladassanapañho dasamo.

Iddhibalavaggo paṭhamo.

Imasmiṁ vagge dasa pañhā.