sutta » kn » mil » Milindapañha

Meṇḍakapañha

Abhejjavagga

1. Khuddānukhuddakapañha

“Bhante nāgasena, bhāsitampetaṁ bhagavatā—

‘abhiññāyāhaṁ, bhikkhave, dhammaṁ desemi no anabhiññāyā’ti.

Puna ca vinayapaññattiyā evaṁ bhaṇitaṁ—

‘ākaṅkhamāno, ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatū’ti.

Kiṁ nu kho, bhante nāgasena, khuddānukhuddakāni sikkhāpadāni duppaññattāni, udāhu avatthusmiṁ ajānitvā paññattāni, yaṁ bhagavā attano accayena khuddānukhuddakāni sikkhāpadāni samūhanāpeti?

Yadi, bhante nāgasena, bhagavatā bhaṇitaṁ—

‘abhiññāyāhaṁ, bhikkhave, dhammaṁ desemi no anabhiññāyā’ti, tena hi ‘ākaṅkhamāno, ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatū’ti yaṁ vacanaṁ, taṁ micchā.

Yadi tathāgatena vinayapaññattiyā evaṁ bhaṇitaṁ—

‘ākaṅkhamāno, ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatū’ti tena hi ‘abhiññāyāhaṁ, bhikkhave, dhammaṁ desemi no anabhiññāyā’ti tampi vacanaṁ micchā.

Ayampi ubhato koṭiko pañho sukhumo nipuṇo gambhīro sugambhīro dunnijjhāpayo, so tavānuppatto, tattha te ñāṇabalavipphāraṁ dassehī”ti.

“Bhāsitampetaṁ, mahārāja, bhagavatā ‘abhiññāyāhaṁ, bhikkhave, dhammaṁ desemi no anabhiññāyā’ti, vinayapaññattiyāpi evaṁ bhaṇitaṁ—

‘ākaṅkhamāno, ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatū’ti, taṁ pana, mahārāja, tathāgato bhikkhū vīmaṁsamāno āha—

‘ukkalessanti nu kho mama sāvakā mayā vissajjāpīyamānā mamaccayena khuddānukhuddakāni sikkhāpadāni, udāhu ādiyissantī’ti.

Yathā, mahārāja, cakkavattī rājā putte evaṁ vadeyya ‘ayaṁ kho, tātā, mahājanapado sabbadisāsu sāgarapariyanto, dukkaro, tātā, tāvatakena balena dhāretuṁ, etha tumhe, tātā, mamaccayena paccante paccante dese pajahathā’ti.

Api nu kho te, mahārāja, kumārā pituaccayena hatthagate janapade sabbe te paccante paccante dese muñceyyun”ti?

“Na hi, bhante, rājato, bhante, luddhatarā kumārā rajjalobhena taduttariṁ diguṇatiguṇaṁ janapadaṁ pariggaṇheyyuṁ, kiṁ pana te hatthagataṁ janapadaṁ muñceyyun”ti?

“Evameva kho, mahārāja, tathāgato bhikkhū vīmaṁsamāno evamāha—

‘ākaṅkhamāno, ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatū’ti.

Dukkhaparimuttiyā, mahārāja, buddhaputtā dhammalobhena aññampi uttariṁ diyaḍḍhasikkhāpadasataṁ gopeyyuṁ, kiṁ pana pakatipaññattaṁ sikkhāpadaṁ muñceyyun”ti?

“Bhante nāgasena, yaṁ bhagavā āha—

‘khuddānukhuddakāni sikkhāpadānī’ti, etthāyaṁ jano sammūḷho vimatijāto adhikato saṁsayapakkhando.

Katamāni tāni khuddakāni sikkhāpadāni, katamāni anukhuddakāni sikkhāpadānī”ti?

“Dukkaṭaṁ, mahārāja, khuddakaṁ sikkhāpadaṁ, dubbhāsitaṁ anukhuddakaṁ sikkhāpadaṁ, imāni dve khuddānukhuddakāni sikkhāpadāni, pubbakehipi, mahārāja, mahātherehi ettha vimati uppāditā, tehipi ekajjhaṁ na kato dhammasaṇṭhitipariyāye bhagavatā eso pañho upadiṭṭho”ti.

“Ciranikkhittaṁ, bhante nāgasena, jinarahassaṁ ajjetarahi loke vivaṭaṁ pākaṭaṁ katan”ti.

Khuddānukhuddakapañho paṭhamo.